Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 362
________________ १३९ आबुपर्वतना जैन लेखो नं. २ १९ ग्रॅ संधीरणउ गुणचंद्रपाहा तथा श्रे सोहियउ आस्वेसर तथा श्रे जेजाउ खांखण तथा फीलिणिग्रामवास्तव्यश्रीमालज्ञा वापलगाजणप्रमुखगोष्टिकोः अमी. भिस्तथा सप्तमीदिने श्रीनेमिनाथदेवस्य पंचमाष्टाहिकाम२० होत्सवः कार्यः ॥ तथा हंडाउद्राग्रामडवाणीग्रामवास्तव्यश्रीमालज्ञातीयणे आवं यउ उसरा तथाज्ञा श्रे[* ]लखमण आसू तथाज्ञा श्रे आसलउ जगदेव तथाज्ञा | सूमिगउँ धणदेव तथाज्ञा | जिणदेवउ जाला २१ प्राग्वाटज्ञा श्रे आसलउ सादा श्रीमालज्ञा श्रे देदा वीसल तथाज्ञा | आसधरउ आसलतथाज्ञा | थिरदेवउ वीरुय तथाज्ञा गुणचंद्र देवधर तथाज्ञा श्रे हरियाउ हेमा प्राग्वाटज्ञा | लखमण२२ उ कड्डयाप्रभृतिगोष्टिकाः । अमीभिस्तथा ८ अष्टमीदिने श्रीनेमिनाथदेवस्य षष्टौं ष्टाहिकामहोत्सवः कार्यः ॥ तथा [ ग] डाहडवास्तव्यप्राग्वाटज्ञातीय श्रे देसल ब्रह्मसरणु तथाज्ञा जसकरउ श्रे धणिया तथाज्ञा [* ]श्रे २३ देल्हाण आल्हा तथाज्ञा श्रे वाला पद्मसीह तथाज्ञा | आंवुयउ वोहडि तथाज्ञा श्रे वोसरिउ पूनदेव तथाज्ञा [*] श्रे वीरुयउ साजणं तथाज्ञा श्रे पाहुयउ जिणदेवप्रभृतिगोष्टिाः । अमीभिस्तथा ९ नवमीदिने २४ श्रीनेमिनाथदेवस्य सप्तमाष्टाहिकामहोत्सवः कार्यः ॥ तथा साहिलवाडावास्तव्य ओइसवालज्ञातीय भें देल्हाउ आल्हण । नागदेवउ आम्वदेव | काल्हण आसल | वोहिथउ लाखण श्रे जसदेवउ वाहड थे २५ सीलण देल्हण | वहुदा महधराउ धणपाल श्रे पूनिग वाधा श्रे गोसल वहडाप्रभृतिगोष्टिकोः । अमीभिस्तथा १० दशमीदिने श्रीनेमिनाथदेवस्य अष्टमाष्टाहिकामहोत्सवः कार्यः ॥ तथा श्रीअवुदोपरि देउलवा२६ डावास्तव्यसमस्तश्रावकैः । श्रीनेमिनाथदेवस्य पंचापि कल्याणिकानि यथा दिनं प्रतिवर्प कर्त्तव्यानि ॥ एवमियं व्यवस्था श्रीचंद्रावतीपतिराजकुलश्रीसोम सिंहदेवेन तथा तत्पुत्रराज श्रीकान्हडदेवप्रमुखकुमरैः समस्तराजलोकैस्त२७ था श्रीचंद्रावतीयस्थानपतिभट्टारकप्रभृतिकविलास तथा गुगुलीव्रीह्मणसमस्तमहा. जनगोष्टिकैश्च तथा अर्बुदाचलोपरि श्रीअचलेश्वरश्रीवशिष्ठ तथा संनिहित। ग्रामदेउलवाडाग्रामश्रीश्रीमातामहबुग्रामआवुयग्रामओरासाग्राम पाय। गोष्ठिकाः २ वाय आम्बुय उपाय। गोष्टिकाः ४ पाया षष्टाष्टा ५ वांया ब्रह्म. १ पांया आंबुय ७वांया साजण (8) ८ वांये। गोष्ठिकाः ८ बायो आम्त्र १० पाया गोष्ठिकाः ११ वायो अर्बुदो १२ पाये। कुमारैः १७ वयो ब्राह्मण १४ वाया गोष्ठिकैश्च १५१ये। अर्बुदा १९ वाय। संनिहितग्राम १७ वाया आबुय. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398