Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 365
________________ નં. ૧૭૦ ભીમદેવ ૨ જાનું દાનપત્ર વિક્રમ સંવત ૧૨૮૭ આષાઢ સુદ ૮ શુક્રવાર अक्षरान्तर पतरूं पहेलु १ ५ । स्वस्ति राजावलीपूर्ववत्समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वर परमभट्टारकचौलुक्यकु२ लकमलविकासनैकमार्तडश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजश्रीचामुंडराजदे वपादानु३ ध्यातमहाराजाधिराजश्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजश्रीदुर्लभराजदेव पादानुध्यातम४ हाराजाधिराजश्रीभीमदेवपादानुध्यातमहाराजाधिराजत्रैलोक्यमल्लश्रीकर्णदेवपादा नुध्यातमहा५ राजाधिराजपरमेश्वरपरमपरमभट्टारकावंतीनाथत्रिभुवनगंडवर्वरकजिष्णुसिद्धचक्रव तिश्रीज-+ ६ यसिंहदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकस्वभुजविक्रमरणांगण विनिर्जित७ शाकंभ[री भूपाल श्रीकुमारपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधि. राजपरपमाहे८ श्वरहेलाकरदीकृतसपादलक्षक्ष्मापाल श्रीअजयपालदेवपादानुध्यातमहाराजाधिरा जाहवपराभूत९ दुर्जयगर्जनकाधिराजश्रीमूलराजदेवपादानुध्यातमहाजाधिराजपरमेश्वरपरम भट्टारकाभि१० नवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुज्यमानवर्द्धिपथकांतवर्तिनः समस्त राजपुरुषान् ११ ब्राह्मणोत्तरांस्तन्नियुक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु वः संविदितं यथा ॥ श्रीमविक्रमादित्योत्पा .. १४. मे. ३.५ . २०१ पतनु भा५-१४०x१५." मी- नाश पामेटी छ. + ५.५ भट्टारक पडला : परम भूसी ना . वना. स्थिति-en Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398