Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 368
________________ १२ भृतचा भूतवाहनमध्ये १३ क ४ त ... १४ सिका १५ भीसेटप्रति द्र १२ तथा कणभृतपत्र भृतपत्राणि १६ द्र १ तथा सेडसरस श्रीपथकयोः समस्त ....... वणभृतवेठीयावा प्रतिकृ रादा ... ... Jain Education International .... ... ... भीमदेव २ जनुं दानपत्र 2330 ———— ... क .... ... .... य || आजम्बा मेथि आमला बेहेडावा दानं न ग्राह्यं ॥ तथा कणभृत ति तथा दानेद्र ४ तथा कणचोपट ... १७ ने द्र १ तथा भृतचात्रयावा age हिंग भारं प्रति वृद्धदाने द्र १ १८ पट्टसूत्र | हिंगुल । प्रवालक । श्रीखंड । कर्पूर । कस्तूरी । हंगु । कुंकुम । अगुरु । त.... ...त ... १९ मालपत्र । जाइफल । जाइवत्री । लमसी । कापड | नालिकेर । हरडां बेहेडां कन्म ॥ २०. खांड्ड । गुल । साकर । मरिच । दांत । मरुमांसि । महुवस । सवाही कासी । तान्या । का २१ श्यालो । वथलोह | साकुरुड । मीण । ज । चीत्राहल । खर्जुर । खारिक । [प्रभृति - वस्त ..... २२ मसुक्तयाणकागांध्रुवमुखेन मूलेकास्येदपाटीप्रमाणेन पूर्णदानात् दानस्य ध प्रति मु २३ क्ति द्र १ अनया रीत्या दानं ग्राह्यं || संजातधुरादाभपट्टकस्य पथकोत्तारपरी - स्थापने पदकं प्र ... तं प्रति तथा दाने तथा मांजिष्ठ । ... २४ तिद्र १६४ मार्गे । हिठियकप्रातीसारक भिरधिकं किमपि न माझं । राजः वीसलसत्क ६ वरवली तथा ... ... २५ कणाय प्रभृतचाउयावाहन १ वेडीयावाहन १ उपरितनरीत्या क्षेपायां क्षेपायां २६ प्रसादेन भोक्तव्यं । इमां छेदपाटी व्यतिक्रम्य यः कोऽपि वर्णसंकरं कुरुते तस्मात् छित्तिर्माया ॥ यस्याः । स्वे प्रमाणेन पालनीयः भोक्तव्यं च ॥ For Personal & Private Use Only १४५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398