Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
गुजरातना ऐतिहासिक लेख २० दनवेदनाम् ॥ ३३ धंधुकध्रुवभटादयस्ततस्ते रिपुद्विपघटाजितोऽभवन् ! यस्कुलेs
जनि पुमान्मनोरमो रामदेव इति कामदेवजित् ॥ ३४ रोदः कंदरवर्तिकीर्तिल
हरीलिप्तामृतांशुद्युतेरप्रद्युम्नवशो यशोधवल इ२१ त्यासीत्तनुजस्ततः । यश्चौलुक्यकुमारपालनृपतिप्रत्यर्थितामागतं मत्वा सत्वरमेव
मालवपतिं बल्ललमालब्धवान् ॥ ३५ शत्रुश्रेणीगलविदलनोन्निद्रनिस्तूंशधारो धा
रावर्षः समजनि सुतस्तस्य विश्वप्रशस्यः । क्रोधाकांतपः। २२ धनवसुधानिश्चले यत्र जाताश्योतन्नेत्रोत्पलजलकणाः कौंकणाधीशपत्न्यः ॥ ३६
सोयं पुनर्दाशरथिः पृथिव्यामव्याहतोजाः स्फुटमुजगाम । मारीचवेरादिव योऽ
धुनापि[ मृगव्यमव्यग्रमतिः करोति ॥ ३७ साम२३ तसिंहसमितिक्षितिविक्षतौजः श्रीगुर्जरक्षितिपरक्षणदक्षिणासिः । प्रह्लादनस्तदनजो
दनुजोत्तमारिचारिमत्र पुनरुज्वलयांचकार ॥३८देवी सरोजासनसंभवा किं कामप्रदा
किं सुरसौरभेयी प्रहादनाकारधरा २४ धरायां मायातवत्येष न निश्चयो में ॥३९ धारावर्षसुतोऽयं जयति श्रीसोमसिंहदे
वो यः । पितृतः शौर्य विद्यां पितृव्यकादानमुभयतो जगृहे ॥४० मुक्ता विप्रक.
रानरातिनिकरान्निर्जित्य तत्किंचन प्रापत्संप्रति सोम२५ सिंहनृपतिः सोमप्रकाशं यशः । येनोर्वीतलमुज्वलं रचयताप्युत्ताम्यतामीर्ण्यया
सर्वेषामिह विद्विषां न हि मुखान्मालिन्यमुन्मूलितं ॥ ४१ वसुदेवस्येव सुतः
श्रीकृष्णः कृष्णराजदेवोऽस्य । मात्राधिकप्रतापो यशोद२६ यासंश्रितो जयति ॥ १२ इतश्च अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक
मेण च । कापि कोपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥ ४३ दयिता
ललितादेवीतनयमवीतनयमापसचिवेंद्रात् । नाम्नाजयंत- । २५ सिंह जयंतमिंद्रात्पुलोमपुत्रीद ॥ ४४ यः शैशवे विनयवैरिणि बोधवंध्ये धत्ते नयं
च विनयं च गुणोदयं च । सोयं मनोभवपराभवजागरूकरूपो न कं मनसि
चुंबात जैत्रसिंहः ॥ ४५ श्रीवस्तुपालपुत्रः कल्पायुरयं जयं२८ तसिंहोऽस्तु । कामादधिकं रूपं निरूप्यते यस्य दानं च ॥ ४६ स श्रीतेजः
पालः सचिवश्चिरकालमस्तु तेजस्वी । येन जना निश्चिताश्चिंतामणिनेव नंदति ॥ ४७ यच्चाणक्यामरगुरुद्वयाधिशुक्रादिकानां प्रागुत्पादं व्यधित भुवने
1 बलालम् पांयतहबा सभा
२ पायो निस्त्रिश 3 पुनरुज्ज्वल वाया लमजज्वलं,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398