________________
गुजरातना ऐतिहासिक लेख २० दनवेदनाम् ॥ ३३ धंधुकध्रुवभटादयस्ततस्ते रिपुद्विपघटाजितोऽभवन् ! यस्कुलेs
जनि पुमान्मनोरमो रामदेव इति कामदेवजित् ॥ ३४ रोदः कंदरवर्तिकीर्तिल
हरीलिप्तामृतांशुद्युतेरप्रद्युम्नवशो यशोधवल इ२१ त्यासीत्तनुजस्ततः । यश्चौलुक्यकुमारपालनृपतिप्रत्यर्थितामागतं मत्वा सत्वरमेव
मालवपतिं बल्ललमालब्धवान् ॥ ३५ शत्रुश्रेणीगलविदलनोन्निद्रनिस्तूंशधारो धा
रावर्षः समजनि सुतस्तस्य विश्वप्रशस्यः । क्रोधाकांतपः। २२ धनवसुधानिश्चले यत्र जाताश्योतन्नेत्रोत्पलजलकणाः कौंकणाधीशपत्न्यः ॥ ३६
सोयं पुनर्दाशरथिः पृथिव्यामव्याहतोजाः स्फुटमुजगाम । मारीचवेरादिव योऽ
धुनापि[ मृगव्यमव्यग्रमतिः करोति ॥ ३७ साम२३ तसिंहसमितिक्षितिविक्षतौजः श्रीगुर्जरक्षितिपरक्षणदक्षिणासिः । प्रह्लादनस्तदनजो
दनुजोत्तमारिचारिमत्र पुनरुज्वलयांचकार ॥३८देवी सरोजासनसंभवा किं कामप्रदा
किं सुरसौरभेयी प्रहादनाकारधरा २४ धरायां मायातवत्येष न निश्चयो में ॥३९ धारावर्षसुतोऽयं जयति श्रीसोमसिंहदे
वो यः । पितृतः शौर्य विद्यां पितृव्यकादानमुभयतो जगृहे ॥४० मुक्ता विप्रक.
रानरातिनिकरान्निर्जित्य तत्किंचन प्रापत्संप्रति सोम२५ सिंहनृपतिः सोमप्रकाशं यशः । येनोर्वीतलमुज्वलं रचयताप्युत्ताम्यतामीर्ण्यया
सर्वेषामिह विद्विषां न हि मुखान्मालिन्यमुन्मूलितं ॥ ४१ वसुदेवस्येव सुतः
श्रीकृष्णः कृष्णराजदेवोऽस्य । मात्राधिकप्रतापो यशोद२६ यासंश्रितो जयति ॥ १२ इतश्च अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक
मेण च । कापि कोपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥ ४३ दयिता
ललितादेवीतनयमवीतनयमापसचिवेंद्रात् । नाम्नाजयंत- । २५ सिंह जयंतमिंद्रात्पुलोमपुत्रीद ॥ ४४ यः शैशवे विनयवैरिणि बोधवंध्ये धत्ते नयं
च विनयं च गुणोदयं च । सोयं मनोभवपराभवजागरूकरूपो न कं मनसि
चुंबात जैत्रसिंहः ॥ ४५ श्रीवस्तुपालपुत्रः कल्पायुरयं जयं२८ तसिंहोऽस्तु । कामादधिकं रूपं निरूप्यते यस्य दानं च ॥ ४६ स श्रीतेजः
पालः सचिवश्चिरकालमस्तु तेजस्वी । येन जना निश्चिताश्चिंतामणिनेव नंदति ॥ ४७ यच्चाणक्यामरगुरुद्वयाधिशुक्रादिकानां प्रागुत्पादं व्यधित भुवने
1 बलालम् पांयतहबा सभा
२ पायो निस्त्रिश 3 पुनरुज्ज्वल वाया लमजज्वलं,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org