________________
आबुगिरिना जैन लेखो नं. १
१२५ १० धनदेवीसोहगावय जुकाख्याः । पदमलदेवी चैषां क्रमादिमाः सप्त सोदयः ॥ १७ __ एतेऽश्वराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदर
वासलोभेन ॥ १८ अनुजन्मना समेतस्तेजःपा- । ११ लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥ १९ पंथान.
मेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरंतौ । सहोदरौ दुर्द्धरमोहचौरे
संभूय धर्माध्वनि तौ प्रवृत्तौ ।। २० इदं सदा सो१२ दरयोरुदेतु युगं युगव्यायतदोसुगश्रि। युगे चतुर्थे यनघेन येन कृतं कृतस्यागमनं
युगस्य ॥ २१ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल
महीवलयमिदं भाति यत्कीर्त्या ॥ २२ ए.। १३ कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाप्येकः । वामोऽभूदनयोर्न तु सोदरयोः
कोपि दक्षिणयोः ॥ २३ धर्मस्थानाकितामुखी सर्वतः कुर्खताऽमुना । दत्तः
पादो बलाईधुयुगलेन कलेगले ॥ २४ इतश्चोलुक्यवीरा। १४ णां वंशे शाखाविशेषकः । अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् ॥ २५
तस्मादनंतरमनंतरितप्रतापः प्रापक्षिति क्षतरिपुलवणप्रसादः । स्वर्गापगाजलवल.
क्षितशंखशुभ्राबम्राम यस्यलवणब्धिमतीत्य कीर्तिः १५ ॥ २६ सुतस्तस्मादासीद्दशरथककुस्थप्रतिकृतेः प्रतिक्ष्मापालानां कबलितबलो वीर
धवलः । यशः पुरे यस्य प्रसरति रतिक्लांतमनसामसाध्वीनां भग्नाऽभिसरणकलायां
कुशलता ॥ २७ चौलुक्यः सुस्ती स वीरधवलः कः। १६ ऎजपाना जपं य कर्णेपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युद.
यातिरेकरुचिरं राज्यं स्वभर्तुः कृतं वाहानां निवहा घटाः करटिनां बद्धाश्च सौ
धांगणे ॥ २८ तेन मंत्रिद्वयेनायं जाने जानूपवर्तिना । वि१७ भुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियं ।। २९ इतश्च गौरीवरश्वशुरभूधरसंभवो
ऽयमस्त्यर्बुदः ककुदमद्रिादंबकस्थ । मंदाकिनी धनजटेदधदुत्तमां [गे] यः श्याल
कः शशिभृतोऽभिनयं करोति ॥ ३० क्वचिदिह विहरंती/- । १८ क्षमाणस्य रामाः प्रसरति रतिरंतमोक्षमाकांक्षतोऽपि । कचन मुनिभिरर्थ्यां पश्य
तस्तीर्थवीथीं भवति भवविरक्ता धीरधीरात्मनोऽपि ॥ ३१ श्रेयः श्रेष्ठवशिष्ठहोम.
हुतभुक्कुंडान्मृतंडात्मजप्रद्योताधिकदेहदीधितिभ१९ रः कोप्याविरासीन्नरः । तं मत्वा परमारणैकरसिकं स व्याजहार श्रुतेराधारः पर
मारइत्यजनि तन्नामाऽथ तस्यान्वयः ॥ ३२ श्रीधुमराजः प्रथमं बभूव भूवासवस्तत्र
नरेंद्रवंशे । भूमीभृतो यः कृतवानभिज्ञान् पक्षद्वयोन्छे. 1 पायो ककुत्स्थः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org