Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
१२४
गुजरातना ऐतिहासिक लेख
अक्षरान्तर १ ओं ॥ वंदे सरस्वती देवीं याति यार्का व ]मानस । नी[ यमा ]ना [ निजेने ]
व [ यानमा नस[ व ] सिन[ ।।] ११ यः [क्ष ]तिमा[नण्य रु[ णः प्रकोपे शांतोपि दीप्त ]: स्मरनिग्रहाय । निमीलिता)[ पि सम प्रदर्शी स वः शिवायास्तु शि२ [वात नूजः ॥ २ अणहिलपुरमस्ति स्वस्तिपात्रं प्रजा[ नाम ]जरजिर[ घुतुल्यै ]:
पा[ल्य मानं चु लुक्यैः] । [चिरम ]लिरमणीनां यत्र वक्त्रे ] दु [ मंदी ]
कृत इव[ सि ]तपक्षप्रक्षयेप्यंधकारः ॥ २ तत्र प्राग्वाटान्वयमुकुटं कुटजप्रसून३ विशदयशाः । दानविनिर्जितकल्पद्रुमपंडश्चंडपः समभूत् ॥? चंडप्र[सा ]दसं
[ज्ञ]: स्वकुल[प्रासादहेमदंडोऽस्य । प्रसर की पूर्तिपताकः पुण्यविपाकेन सूनुरभूत् ॥ ५ आत्मगुणैः किरणैरिव सोमो रोभोद्गनं सतां कु-॥ ४ वन् । उदगादगाधमध्याहुग्धोदधिबांधवात्तस्मात् ॥६ एतस्मादजनि जिनाधि[ना]थभक्तिं बिभ्राणः स्वमनसिशश्वदश्वरा[ ज ]:। तस्यासीदयिततमा कुमारदेवी
देवीव त्रिपुररिपोः कुमारमाता ॥ ७ तयोः प्रथमपु-॥ ५ त्रोऽभून्मंत्री लूणिगसंज्ञया । दैवादवाप बालोऽपि सालोक्यं [व]ा सवेन[ स]:॥८॥
पूर्वमेव सचिबः स कोविदैर्गण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तुषमतेर्मनीषया धिक्कृतेव धिषणस्य धीरपि ॥ ९ श्रीमल्लदेवः श्रि६ तमल्लिदेवस्तस्यानुजो मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यधनांगनासु लुब्धा न
बुद्धिःशमलब्धबुद्धेः ॥ १० धर्मविधाने भुवनच्छिद्र पिधाने विभिन्नसंधाने । सृष्टि .
कृता न हि सृष्टः प्रतिमल्लो मल्लदेव ॥ ७ स्य ॥ ११ नीलनीरदकदम्बकमुक्तश्वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गल
हस्तो हस्तिमल्लदशनांशुषु दत्तः ॥ १२ तस्यानुजो विजयते विजितेंद्रियस्य सारस्वतामृतकृताद्भुतहर्षवर्षः । श्रीवस्तु८ [ पा ]ल इति भालतलस्थितानि दौस्थ्याक्षराणि सुकृती कृतिनां विलुपन् ॥ १३
विरचयति वस्तुपालश्थुलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे व ॥ १४ तेजःपालपालितस्वा९ मितेजःपुंजः सोयं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीयानस्य भ्राता
विश्वविश्रांतकीर्तिः ॥ १५ तेजःपालस्य विष्णोश्च कः स्वरूपं निरूपयेत् !
स्थितं जगत्रयीसूत्रं यदीयोदरकंदरे ॥ १६ जाल्हूमाऊसाऊ १ मे. ४. ३. ८ ५. २.०८ २ थि६३ शनि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398