Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
आबुगिरिना जैन लेखो नं. १
१२५ १० धनदेवीसोहगावय जुकाख्याः । पदमलदेवी चैषां क्रमादिमाः सप्त सोदयः ॥ १७ __ एतेऽश्वराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदर
वासलोभेन ॥ १८ अनुजन्मना समेतस्तेजःपा- । ११ लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥ १९ पंथान.
मेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरंतौ । सहोदरौ दुर्द्धरमोहचौरे
संभूय धर्माध्वनि तौ प्रवृत्तौ ।। २० इदं सदा सो१२ दरयोरुदेतु युगं युगव्यायतदोसुगश्रि। युगे चतुर्थे यनघेन येन कृतं कृतस्यागमनं
युगस्य ॥ २१ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल
महीवलयमिदं भाति यत्कीर्त्या ॥ २२ ए.। १३ कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाप्येकः । वामोऽभूदनयोर्न तु सोदरयोः
कोपि दक्षिणयोः ॥ २३ धर्मस्थानाकितामुखी सर्वतः कुर्खताऽमुना । दत्तः
पादो बलाईधुयुगलेन कलेगले ॥ २४ इतश्चोलुक्यवीरा। १४ णां वंशे शाखाविशेषकः । अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् ॥ २५
तस्मादनंतरमनंतरितप्रतापः प्रापक्षिति क्षतरिपुलवणप्रसादः । स्वर्गापगाजलवल.
क्षितशंखशुभ्राबम्राम यस्यलवणब्धिमतीत्य कीर्तिः १५ ॥ २६ सुतस्तस्मादासीद्दशरथककुस्थप्रतिकृतेः प्रतिक्ष्मापालानां कबलितबलो वीर
धवलः । यशः पुरे यस्य प्रसरति रतिक्लांतमनसामसाध्वीनां भग्नाऽभिसरणकलायां
कुशलता ॥ २७ चौलुक्यः सुस्ती स वीरधवलः कः। १६ ऎजपाना जपं य कर्णेपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युद.
यातिरेकरुचिरं राज्यं स्वभर्तुः कृतं वाहानां निवहा घटाः करटिनां बद्धाश्च सौ
धांगणे ॥ २८ तेन मंत्रिद्वयेनायं जाने जानूपवर्तिना । वि१७ भुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियं ।। २९ इतश्च गौरीवरश्वशुरभूधरसंभवो
ऽयमस्त्यर्बुदः ककुदमद्रिादंबकस्थ । मंदाकिनी धनजटेदधदुत्तमां [गे] यः श्याल
कः शशिभृतोऽभिनयं करोति ॥ ३० क्वचिदिह विहरंती/- । १८ क्षमाणस्य रामाः प्रसरति रतिरंतमोक्षमाकांक्षतोऽपि । कचन मुनिभिरर्थ्यां पश्य
तस्तीर्थवीथीं भवति भवविरक्ता धीरधीरात्मनोऽपि ॥ ३१ श्रेयः श्रेष्ठवशिष्ठहोम.
हुतभुक्कुंडान्मृतंडात्मजप्रद्योताधिकदेहदीधितिभ१९ रः कोप्याविरासीन्नरः । तं मत्वा परमारणैकरसिकं स व्याजहार श्रुतेराधारः पर
मारइत्यजनि तन्नामाऽथ तस्यान्वयः ॥ ३२ श्रीधुमराजः प्रथमं बभूव भूवासवस्तत्र
नरेंद्रवंशे । भूमीभृतो यः कृतवानभिज्ञान् पक्षद्वयोन्छे. 1 पायो ककुत्स्थः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398