Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 330
________________ २२ २३ २४ २६ २७ २८ श्रीधरनी देवपाटणप्रशस्ति लसंपत्त्या धनाध्यक्षति । [ वृत्त्या ] सागरति प्रभावविधिनानित्यं विरंचत्यसौ कीर्त्या रामति रूपसुंदरतया कंदपति श्रीधरः २९ ॥ २९ [ ॥ ] निःसीमसं गुरुभिर्निबद्धः । सौजन्यनी - Jain Education International .. पुराणः ॥ ३० [ ॥ ] रोपि न कामारिरि पकामधेनुमुख्याः स मस्तजनवांच्छितदा भवतु । किंत्वस्य संत्यभयदानवशंवदत्वविस्मेरवक्त्रविनयप्रमुखा विशेषाः || ३२ [ ॥ ] जंबालस्तुहिनायते [ पिकततिः श्री राजहंसायते ] [ कालिंदी ] दायते हरगलः क्षीरोदवेला ... २५ यते । शौरिः सीरधरायतेऽजनगिरिः प्रालेयशैलायते यत्की सुपयस्यते क्षितिगवी राहुः शशांकायते ॥ ३३ [ ॥ ]' निर्माल्यं [ चंद्रदेवो ] ... क्षीरोदः पादशौचामृ तमचलपतिर्देहसंवाहपंकः । उच्छिष्टं पांचजन्यं सुरसरिदमल ... *** ... ... . ... ... स्वेदतोयोदयभीरित्येवं यस्य कीर्ते स्वयमकृत नुतिं सोम ....[ ३४ ] ... सी त्रिलोक मालोक्य ... रनिधिरुन्नत सत्वसीमा जागर्ति चास्य हृदये पुरुषः श्रीधरोपि न वैकुंठ: सर्वज्ञेोपि न नास्तिवित् । ईश्व[ ॥ ३१ ॥ ] ' [ त्रानिशं विबुध ] पाद 1 संकीर्णनिवासमस्याः [ ] वेधा विलक्ष स्तुतिमाततान तवास्ति नान्यासदृशीति नूनं ॥ ३५ [॥] असौ वीरो दान्तः सुचरितपरिस्पंदपरिणवगिरां कोपि सुकृती [ । ] अमुं पूर्वे ज सुभगः ... .. न्मन्यखिल गुणविस्तारमधुरं नुनाव स्वच्छंद विमलाभव वाल्मीकि - रसकृत् ॥ ३६ [॥ ] यदीयगुणवर्णनश्रवण कौतुको च्छेदया । गमा । मनः किमिव रज्यते ....नुचितवंदिभिर्वेघसरतदस्य कविमानिभिर्न च चरित्रमुद्योतते ॥ ३७[॥] दिग्दंतावलकर्णतालविलसत्तत्कुभरंगांगणे यत्कीर्त्ति [ मदमत्त नृत्यति [ ] रोदः कंदरपूरण १ ४६, शाहू विठीडित - मुक्त्तयौत्तानपदा०-- (१. ग. ओ. ) २४६, वसंतिला — निः सीमसंपदुदयैकनिधानहेतुराकल्पमानजनतागुरु० - ( व. ग. श्री. ) उ ७६, मनुष्टुल्— ०रिन्द्रोपि न च वृत्रहा.( १. १. ओ. ) ४ छं:, वसंतसम्म ५७६, शासविठ्ठीडित. कलिंदी जलदायते . - ( १. १. । . ) १७६, २०६२।. - चंद्रदेवो रघुपतिरचितः सेतुबंध: प्रणाली - ( १ . ग. ओ. ) कीर्ते: - - - सोमनाथोऽतिश्रद्ध - (१.ग.ओ.) ७७६, उपन्नति. - ( यत्कीर्त्यानाशु ) द्वयसी (सि ) त्रिलोकीमालो - ( प. ग.) वांया विलक्ष:- ८ ७४ शिमरिशी ८७६, पृथ्वी वाशी मिगमान. - (9.21. All.) all gegìaà. कमल - - लयता - के. ८० ... ——— For Personal & Private Use Only ... १०७ ... www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398