Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 337
________________ गुजरातना ऐतिहासिक लेख पतरूं बीजू १ नपर्वणि स्नात्वा शुचिर्भूत्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां वीक्ष्य नलिनीदलगत । २ जललवतरलतरं प्राणितव्यमाकलिज्य ऐहिकामुष्मिकं च फलमंगीकृत्य पित्रोरात्म [नश्च पुण्ययशो ]भिवृद्ध३ ये पूर्वपुरुषाणां स्वर्गेस्छितये वबिपथके सांपाचाडाग्रामः पूर्वं पलमानदेवदाय. ब्रह्मदायवर्ज तथागं भूतापथके शेषः ४ देवतिग्राममध्यात् डोडियापाटकसत्कभूमिखंड १ उभयमेतत् पृर्वस्छदेवदाय ब्रह्मदायवर्जितं अस्यामेव भू५ मौ सोलुं० राणकआना उ० लूणपसाकेन स्वीयमातृसलखणदेविनामके कारित सलखणपुरे श्री[ आन ]लेश्वरदे६ वश्रीसलखणेश्वरदेवाभ्यां शासनोदकपूर्वमस्माभिः प्रदत्तं ॥ सापावाडाग्रामस्या घाटा यथा ॥ पूर्वस्यां भट्टाश्री७ शेषदेवतभूमौ सीमा । दक्षिणस्यां फीचडीग्रामहांसलपुरनामयोः सीमायां सीमा । पश्चिमायां--------द्रे-------------ऊ. ८ ग्रामयोः सीमायां सीमा । उत्तरस्यां राणेलोयग्रामखांभिलग्रामद• आधीवाडा ग्रामाणां भट्टाश्रीशेषदेवतभूमौ च ९ सीमा । तथा डोडियापाटकभृमिखंडैकस्याघाटाः ॥ पूर्वम्यां इटिलाग्रामकाल्हरी ग्रामवाहिचरग्रामाणां सीमायां १० सीमा । दक्षिणस्यां फीचडीग्रामसीमायां सीमा । पश्चिमायां भट्टाश्रीशेषदेवतभूमौ सीमा । उत्तरस्यां डोडियापाटकम११ व्ययभूमौ संति ष्टसानवहपानीये तथा भट्टाश्रीशेपदेवतभूमौ च सीमा ॥ एवम मीभिराघाटैरुपलक्षितः स्वसी१२ मापर्यंतः सवृक्षमालाकुल: सहिरण्यभागभोगासदंडदशापराधः सकाष्ठतृणोंदको पेतः नवनिधानसहित आभ्यां + ५.१ वीक्ष्य सस्पष्ट ५.२ पाया माकलय्य. प. उपाय वर्द्धि. ५.५ वाया देवी ५. भट्टा सरपट . ५. ११ पडेयं विल प्य ही समय -हायटे पहले हाय वाय। सतिष्ठमान. ५. १२ वाय। वृक्ष - भोग: म; काय, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398