________________
गुजरातना ऐतिहासिक लेख
पतरूं बीजू
१ नपर्वणि स्नात्वा शुचिर्भूत्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां
वीक्ष्य नलिनीदलगत । २ जललवतरलतरं प्राणितव्यमाकलिज्य ऐहिकामुष्मिकं च फलमंगीकृत्य पित्रोरात्म
[नश्च पुण्ययशो ]भिवृद्ध३ ये पूर्वपुरुषाणां स्वर्गेस्छितये वबिपथके सांपाचाडाग्रामः पूर्वं पलमानदेवदाय.
ब्रह्मदायवर्ज तथागं भूतापथके शेषः ४ देवतिग्राममध्यात् डोडियापाटकसत्कभूमिखंड १ उभयमेतत् पृर्वस्छदेवदाय
ब्रह्मदायवर्जितं अस्यामेव भू५ मौ सोलुं० राणकआना उ० लूणपसाकेन स्वीयमातृसलखणदेविनामके कारित
सलखणपुरे श्री[ आन ]लेश्वरदे६ वश्रीसलखणेश्वरदेवाभ्यां शासनोदकपूर्वमस्माभिः प्रदत्तं ॥ सापावाडाग्रामस्या
घाटा यथा ॥ पूर्वस्यां भट्टाश्री७ शेषदेवतभूमौ सीमा । दक्षिणस्यां फीचडीग्रामहांसलपुरनामयोः सीमायां सीमा ।
पश्चिमायां--------द्रे-------------ऊ. ८ ग्रामयोः सीमायां सीमा । उत्तरस्यां राणेलोयग्रामखांभिलग्रामद• आधीवाडा
ग्रामाणां भट्टाश्रीशेषदेवतभूमौ च ९ सीमा । तथा डोडियापाटकभृमिखंडैकस्याघाटाः ॥ पूर्वम्यां इटिलाग्रामकाल्हरी
ग्रामवाहिचरग्रामाणां सीमायां १० सीमा । दक्षिणस्यां फीचडीग्रामसीमायां सीमा । पश्चिमायां भट्टाश्रीशेषदेवतभूमौ
सीमा । उत्तरस्यां डोडियापाटकम११ व्ययभूमौ संति ष्टसानवहपानीये तथा भट्टाश्रीशेपदेवतभूमौ च सीमा ॥ एवम
मीभिराघाटैरुपलक्षितः स्वसी१२ मापर्यंतः सवृक्षमालाकुल: सहिरण्यभागभोगासदंडदशापराधः सकाष्ठतृणोंदको
पेतः नवनिधानसहित आभ्यां
+ ५.१ वीक्ष्य सस्पष्ट ५.२ पाया माकलय्य. प. उपाय वर्द्धि. ५.५ वाया देवी ५. भट्टा सरपट . ५. ११ पडेयं विल प्य ही समय -हायटे पहले हाय वाय। सतिष्ठमान. ५. १२ वाय। वृक्ष - भोग: म; काय,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org