________________
११३
जयंतिसिंहनुं दानपत्र १० अवंतीनाथसिद्धचक्रवर्तिश्रीमजयसिंहदेवपादानुध्यातमहाराजाधिराज[ परमे ]वर
परमभट्टारकउमापतिव११ रलब्धप्रसादसंपादितराज्यलक्ष्मीस्वयंवरात्यद्भुतप्रतापभास्वानुचौलुक्यकुलकल्पद्रुम
विचारचतुरानतरणांगणवि१२ निर्जितशाकम्भरीभूपालश्रीकुमारपालदेव पादानुध्यातमहाराजाधिराजपरमेश्वर
परमभट्टारकउमापतिवर१३ लब्धप्रसादप्रौढप्रतापादित्यकलिकालनिष्कलंकावतारितरामराज्यआज्ञाऽजापाल.
श्रीअजयपालदेवपादानुध्यात१४ महाराजाधिराजपरमेश्वरपरमभट्टारक उमापतिवरलब्धप्रसादप्रौढप्रतापवालार्क
आहवपराभूतदुर्जयगर्जनका१५ घिराजश्रीमूलराजदेवपादानुध्यातमहाराजाधिराज[ परमेश्वर ]प्ररमभट्टारकउमापति.
वरलब्धप्रसाद ---- ना१६ रायणावतारश्रीभीमदेवतदनंतरं स्छाने महाराजाधिराजपरमेश्वरपरमभट्टारकउमाप
तिवरलब्धप्रसाद-* १७ संपादितराज्यलक्ष्मीस्वयंवरअत्यद्भुतप्रतापमार्तडचौलुक्यकुलकल्पवल्लीविस्तारण
दीप्तसदुःसमयजल१८ धिजलमग्नमेदिनीमंडलोद्धरणमहावराहदुर्दैवदावानलनिर्दग्धगूर्जरधराबीजप्ररोहैकप
जन्यएकांगवीरेत्या१९ दिसमस्तविरदावलीसमुपेतश्रीमदणहिलपुरराजधानीअधिष्ठित अभिनवसिद्धराजश्री
मजयंतसिंहदेवो २० वर्द्धिपथकेगंभूतापथके चत्तन्नियुक्तविषयाधिकारिणो बोधयत्यस्तु वः संविदितं यथा ।।
अस्यां तिथौ संवत्सरमास२१ पक्षवारयुक्तायां गतसंवत्सरद्वादशवर्षशतेषु अशीत्त्युत्तरेषु पौपमासे शुक्लपक्षे तृती
यायां तिथौ भौमवारे २२ संजातउत्तरागतसूर्यसंक्रमपर्वणि अंकतोऽपि सम्बत १२८० वर्षे पौष शुद्धि ३
भौमेऽयेह संजात [ उत्त ] रानय
५. ११.वाया भास्वान् ५. १२ पायो शाकंभरी पं. १६ पाये। श्रीभीमदेवः. ५, १७ दीप्तसुदुः ५.१८वीरे अ२५ष्ट छे. ५. १४ बायो विरुदा. ५.२० पायो च तन्नि.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org