Book Title: Gujarat na Aetihasik Lekho Part 02
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 331
________________ गुजरातना ऐतिहासिक लेख ... प्रणयिनी निः शंकमात्मभरिमिदंती तमसां कुलं कलिमलप्रध्वं__ सबद्धोत्सवा ॥ ३८ [ 1 ]' लोकालोकालवाला जलनिधिसलिलासिक्त[ मुक्ता वहंती ] [ शंभोर्मूर्द्धा ] वलंविन्यखिलगुणमय३१ ... ... ... रंकुरैः कीर्तिवल्ली यस्य प्रालेयभानुप्रविकचकुसुमोदारतारा परागैदिक्चक्रं व्यापयंती जयति फणिपतिप्रांशुमूलाजगत्यां ॥ ३९ [ ॥] ... ... सावित्रीलक्ष्मीसौभाग्यदेव्याख्याः [1] ३२ ... ... ... इच्छाज्ञानक्रियाख्येया यद्वदीशस्य शक्तयः ॥ ४० [1] ताभिर्भुवनवंद्याभिः संध्याभिरिव वासरः [1] [ श्रीधरः शोभते शश्वल्लोकव्याप्येकदीपकः ॥ ४१ ] ... [ मालवतमाल ] वनायमानसेनागज... ... ... प्रकरभंगुरितां भुवं यः [1] [ भू ]यः स्थिरां सपदि मंत्रषलेन कृत्वा श्रीदेवपत्तनमपालयदात्मशक्त्या ॥ ४२ [॥ ] प्रलयजल. धिवेलोल्लोलकल्लोललोलं ... ... ... संपिष्टसै [] दलितधरणि३४. ... चक्रं वीरहमीरचक्रं बहुतृणमकरोद्यः श्रीधरो दुर्गदर्पः।।४३[1]" मातुः - कैवल्यहेतोर्मुररिपुभवनं रोहिणीस्वामिनाम्ना ... केशवाद्यः [। ] नाम्ना ता ... ... ... तस्य तद्वच्छिवभवनमपि ... ... ...[ धाम ] श्रीमच्छि___वस्य प्रतिहतदुरितं कारितं भूरिशोभं ॥ ४४ [ 1 ] वल्लो दौवारिकोभूद ... ... ... ... गूर्जरात्रा निजनिपुण३६ ... ... ... गुणै सूनुना.......[1] [ येने[ ह ]श्रीधरीयो ह ] रमगर पदे योजितस्तस्य नाम्ना प्रासादः श्रीधरेणाप्ययमवनिजयः कारितः .... ... [४५] ... ... ... धनस्तोमाञ्चमत्कारिणः ३७ किंचिच्छीनृपनायिकाभिरभित ... ... ... [1] गीर्वाणाधिपचा [पसा] दरमहारत्नस्फुरज्योतिषां नैते मेरूमहीधर ... [॥७६u] मा द्विजवृद्धिभाजः ३८ ... ... ... समानदीर्घाः सगुणाः ... [1] ... ... ... माहेश्वर व्याकरणोपमानाः ।। ४७ [1] ... ... ... ... ... ... [।] ... ... ... ... वैशेषिका इव ॥ 1 , श वalsd-. मत्त( वारवनितातल्यंपदा ).-(..मे.) २ छंद, खव. 3 छ अनुष्टुम् (तस्य पत्ल्यस्तु ) सावित्री (.स.मा.)४७, संतति : उत्ताबमालवत०-(.. सो.) हाय उत्ताल वायवू नये भंगुरितां वुदंय । सूर्यः स्थिरा(२) भूक्षयी (4. 1. मे.) ५७४, भाleनी-चरण धरणमात्रापातसंपिष्ट०-4.ग. मा.) १,खय-नूनं ----- मभितो मंदिर के.(4. . सी.) मपि ---- जयाख्यं (व. आ. मे.) ७ छ, ०५२.- भदरिगिरि ------ - - दाकृष्टा गुर्ज - (व.स.सी.) : गुणैः ॐ -(... सी.); सूनुनात्मालिगम्यं कारितः शंकरस्य - (4. म.सी.) ८७४, शति पहृतधन; त:-क्रीयकुट्यांतरा महीधरः शशिदशामाकार (प..मे.)९७, Gold - द्विजात्तोभूद्विज; तारका माहेश्वर-4. 1. सा.) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398