________________
२२
२३
२४
२६
२७
२८
श्रीधरनी देवपाटणप्रशस्ति
लसंपत्त्या धनाध्यक्षति । [ वृत्त्या ] सागरति प्रभावविधिनानित्यं विरंचत्यसौ कीर्त्या रामति रूपसुंदरतया कंदपति श्रीधरः
२९
॥ २९ [ ॥ ] निःसीमसं गुरुभिर्निबद्धः । सौजन्यनी -
Jain Education International
..
पुराणः ॥ ३० [ ॥ ] रोपि न कामारिरि
पकामधेनुमुख्याः स
मस्तजनवांच्छितदा भवतु । किंत्वस्य संत्यभयदानवशंवदत्वविस्मेरवक्त्रविनयप्रमुखा विशेषाः || ३२ [ ॥ ] जंबालस्तुहिनायते [ पिकततिः
श्री राजहंसायते ] [ कालिंदी ] दायते हरगलः क्षीरोदवेला
...
२५
यते । शौरिः सीरधरायतेऽजनगिरिः प्रालेयशैलायते यत्की सुपयस्यते क्षितिगवी राहुः शशांकायते ॥ ३३ [ ॥ ]' निर्माल्यं [ चंद्रदेवो ] ... क्षीरोदः पादशौचामृ
तमचलपतिर्देहसंवाहपंकः । उच्छिष्टं पांचजन्यं सुरसरिदमल
...
***
...
...
.
...
...
स्वेदतोयोदयभीरित्येवं यस्य कीर्ते स्वयमकृत नुतिं सोम ....[ ३४ ] ...
सी त्रिलोक मालोक्य
...
रनिधिरुन्नत सत्वसीमा जागर्ति चास्य हृदये पुरुषः श्रीधरोपि न वैकुंठ: सर्वज्ञेोपि न नास्तिवित् । ईश्व[ ॥ ३१ ॥ ] ' [ त्रानिशं विबुध ] पाद
1
संकीर्णनिवासमस्याः [ ] वेधा विलक्ष स्तुतिमाततान तवास्ति नान्यासदृशीति नूनं ॥ ३५ [॥] असौ वीरो दान्तः सुचरितपरिस्पंदपरिणवगिरां कोपि सुकृती [ । ] अमुं पूर्वे ज
सुभगः
...
.. न्मन्यखिल गुणविस्तारमधुरं नुनाव स्वच्छंद विमलाभव वाल्मीकि - रसकृत् ॥ ३६ [॥ ] यदीयगुणवर्णनश्रवण कौतुको च्छेदया । गमा । मनः किमिव रज्यते
....नुचितवंदिभिर्वेघसरतदस्य कविमानिभिर्न च चरित्रमुद्योतते ॥ ३७[॥] दिग्दंतावलकर्णतालविलसत्तत्कुभरंगांगणे यत्कीर्त्ति [ मदमत्त नृत्यति [ ] रोदः कंदरपूरण
१ ४६, शाहू विठीडित - मुक्त्तयौत्तानपदा०-- (१. ग. ओ. ) २४६, वसंतिला — निः सीमसंपदुदयैकनिधानहेतुराकल्पमानजनतागुरु० - ( व. ग. श्री. ) उ ७६, मनुष्टुल्— ०रिन्द्रोपि न च वृत्रहा.( १. १. ओ. ) ४ छं:, वसंतसम्म ५७६, शासविठ्ठीडित. कलिंदी जलदायते . - ( १. १. । . ) १७६, २०६२।. - चंद्रदेवो रघुपतिरचितः सेतुबंध: प्रणाली - ( १ . ग. ओ. ) कीर्ते: - - - सोमनाथोऽतिश्रद्ध - (१.ग.ओ.) ७७६, उपन्नति. - ( यत्कीर्त्यानाशु ) द्वयसी (सि ) त्रिलोकीमालो - ( प. ग.) वांया विलक्ष:- ८ ७४ शिमरिशी ८७६, पृथ्वी वाशी मिगमान. - (9.21. All.) all gegìaà.
कमल - -
लयता -
के. ८०
...
———
For Personal & Private Use Only
...
१०७
...
www.jainelibrary.org