________________
भीमदेव २ जानुं दानपत्र
१९ देव वोले नारायणावतार श्रभीमदेव कल्याणविजयराज्ये[।* ] २० तत्पादपद्मोपजीविनि महामात्य श्रीरतनपाले श्री श्रीकरणा२१ दौ समस्त मुद्रा व्यापारानुपरिपंथयतीत्येवं काले प्रवर्तमाने २२ अस्य प्रभोः प्रसादावाप्तपत्तलयों भुज्यमान श्रीसुराष्ट्रमंडले
Jain Education International
२३ महौं ० प्रति० श्री सोमराजदेवे कृ ( त ) नियुक्त वामनस्थली श्रीक२४ र्णे म० श्री सो ( शो ) भनदेव प्रभृतिपंचकुलप्रतिपत्तौ शासनम - २५ भिलिख्यते यथा । प्राग्वात् ज्ञांतीय महं० वालहरासुत महं०पतरूं बीजं - बीजी बाजु.
२६ महिपालेन घंटेलाणा ग्रामे दक्षिण दिशु ( शा ) भागे कारापित् (+) वापी तथा २७ प्रपायां च संजातभरितायां तिथौ नागरज्ञातीय दु०पारास ( श ) रसुत दु:२८ माघवाय घंटेलाणा ग्रामे वापी प्रतिव ( ब ) द्ध क्षेत्रं भूमिपॉश वृसंख्या२९ यां पाश ५० पंचाशत ( त् ) पाशा ( : ) । अस्याघाटा [ यथा - ज्यो ० ' सुमचंड क्षेत्र ( ं ×) ।
]। पूर्वतो
३० तथा सोषडीनाम नदी सीमा [ : ] दक्षिणतोपि सोडीनाम नदी सीमा । पश्चिम३१ तो रौ० वेदगर्भसक्त ( क ) क्षेत्र (+) सीमा । उत्तरतो राजमार्ग ( : +) सीमा । ( । ) तथा प्रपाक्षे
३२ द्वितीयं तथा ग्रामे उत (तू)रादिशायां वा (य+ )व्य कोणश्रितभूमिपाशवृसंख्या३३ यां पाश १०० शतमेकं । अस्य च आघाटा यथा । पूर्वतो राजकीय भूमीशीमा * । ३४ दक्षिणतो मेह० सोलूयी क्षेत्र भूमी सीमा । पश्चिमतो भूह डाग्रामसीमा ३५ यां सीमा । उत(त् ) रतो वहणि सीमायां सीमा । ( । ) तथा आकवलीया ग्रामे ग्रामात्
३६ उत (तू) र दिशि (शा) भागे भूमिखंड १ संख्यायां वृ० पाश १०० शतमेकं । अस्य च ३७ आबाटा [ यथा+ ] । पूर्व्वतो साकलीग्रामसीमायां सीमा । दक्षिणतो वरडी सीमा । प
३८ श्विमतो घंटेलाणाग्रामस्योपरि गच्छमान मार्ग [ : ] सीमा । उत ( तू ) रतो व -
सीमा [11]
१ बाल ने पहले वारेसुं वाल म सुधारे। ४२ ले वा नो वो हैं।तरनारना लूत्रथी थये। જણાય છે. ૨ કદાચ આપણે આ પાઠના સુધારા પત્તાયાં એમ કરવા ધટે છે. પરંતુ એમ પણુ સંભવ છે કે તે શબ્દ કાઈ ખીજા અર્થમાં વપરાયેા હાય તેને અંગે તૃતીયા વિભક્તિ સાચી હાય. ૩ એક જ હૈદ્દા જેવા કે મહાપ્રતિહાર બતાવવાનું ટૂંકું રૂપ આ છે કે એ જૂદા જૂદા હૈદ્દા જેવા કે “ મહામાત્ય— પ્રતિહાર ' બતાવે છે તે કહી શકાતું નથી. ४ भेटले महत्तर अथवा महत्तम प्राग्वा ज्ञातीय १ आ टूई ३५ शा भाटे हे ते हेवा हुं असमर्थ धुं. ७ भेटले वृत्तिः अथवा वृत्तम् ८ हाय ज्योतिष ५ रौत १० वांया भुमी सीमा १२ मेहर ने संभव छे.
९७
For Personal & Private Use Only
www.jainelibrary.org