Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh

View full book text
Previous | Next

Page 36
________________ आसरायविहारुत्ति पासनाहभवणं काराविअं। जणणीनामेणं च कुमरसरुत्ति सरोवरं निम्माविअं| तेजलपुरस्स पूवदिसाए उग्गसेणगढं नामं दुग्गं जुगाइनाहप्पमुहजिणमंदिररेहिल्लं विजइ। तस्स य तिण्णि नामधिज्जाइं पसिद्धाइ। तं जहा उग्गसेणगढं ति वा खंगारगढ़ ति वा जुण्णदुग्गं ति वा। गढस्स बाहिं दाहिणदिसाए चउरिआवेईलडुअओवरिआपसुवाडयाइंठाणाई चिट्ठति। उत्तरदिसाए विसालथंभसालासोहिओ दसदसारमंडवो। गिरिदुवारे य पंचमो हरि दामोअरो सुवण्णरेहानईपारे वट्टइ। कालमेह-समीपे चिराणुवत्ता संघस्स बोलाविआ। तेजपालमंतिणा मिल्हाबिआ। कमेण उज्जयंतसेले वत्थुपालमंतिणा सित्तुंजावयारभवणं अट्ठावयसंमेअंमंडवो कवडिजक्खमरुदेविपासाया य काराविआ। तेजपालमंतिणा कल्लाणतयचेइअंकारिअं इदमंडवो अ तेजपालमंतिणा उद्धाराविओ। एरावणगयपयमुद्दाअलंकिअं गइंदपयकुंडं अच्छइ। तत्थ अगं पक्खालिता दुक्खाण जलंजली दितिं जतागयलोआ। छत्तसिलाकडणीए सहस्संबवणारामो, जत्थ भगवओ जायवकुलपईवस्स सिवासमुद्दविजयनंदणस्स दिक्खानाणनिव्वाण कल्लाणयाई संजायाइं। गिरिसिहरे चडित्ता अंबिआदेवीए भवणं दीसइ । तत्तो अवलोअणं सिहरं । तत्थढिएहिं किर दसदिसाए नेमीसामी अवलोइज्जइत्ति । तओ पढमसिहरे संबकुमारो बीअसिहरे पज्जुणो। इत्थ पव्वाए ठाणे ठाणे चेइएसु रयणसुवण्णमयजिणबिंबाई निच्चण्हविअच्चिआइंदीसंति। सुवण्णमेयणी अ अणेगधाउरसभेइणी दीप्पंती दीसइ। रत्तिं च दीवउ व्व पज्जलंतीओ ओसहीओ अवलोइज्जंति । नाणाविहतरुवर वल्लीदलपुप्फफलाइंपए पए उवलब्भंत्ति। अणवरयप-झरंतनिज्झरणाणं खलहलारावायमत्तकोयलभमरझंकारा य सुव्वंति ति। उज्जयंतमहातित्थकप्पसेसलवो इमो। जिणप्पहमुणिंदेहिं लिहिओ त्थ जहासुअं ।। || श्री रैवतककल्प: समाप्तः ।। सर्थ : પશ્ચિમદિશાના સોરઠ દેશમાં રૈવતપર્વત રાજનાં શિખર ઉપર શ્રી નેમિનાથ ભગવાનનું ઉચા શિખરવાળું ભવન શોભે છે. ત્યાં પહેલાંના કાળમાં નેમિનાથ ભગવાનની લેપ્યમય પ્રતિમા હતી. ગિરનાર ગ્રંથોની ગોદમાં Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118