Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh
View full book text
________________
नेमिनं पूजयामास, सत्कृत्यस्थितिपूर्वकम् ।।५८७ ।। वात्सल्यं सङ्घलोकानां, तत: कृत्वा नरेश्वरः ।
रत्नवस्त्राद्यलङ्कारैः, श्रीसङ्घ समतूतुषत् ।।५८८ ।। श्रीआदित्ययशोमुख्या:, संख्यातीतास्ततोऽभवन् ।
सङ्घाधिपतयो भूमिपतय: पुण्यसम्पदः ।।५८९ ।। तद्वर्त्मन: प्रकाशाय, भवतो विश्वभास्वत:।
सामर्थ्यं दृश्यतेऽस्माभिर्वस्तुपाल कलौ युगे।।५९०।। साम्प्रतं तीर्थयुग्मेऽपि, ततस्तिग्मद्युतिद्युतेः ।
यात्रा जगज्जयोल्लासिरीत्या कर्तुं तवोचिता।।५९१॥ श्रीपुण्डरीकाचलरैवतोर्वीधरद्वये पावितविश्वलोके ।
वित्तैर्निजैन्यायसमर्जितैर्य:, करोति यात्रां विधिना स धन्यः ।।५९२ ।। अत: परं महामात्य !, सम्यग्यात्राविधिं श्रृणु।
येनात्र निर्मिता यात्रा, भवेन्मुक्तिप्रदा नृणाम् ।।५९३ ।। तथाहि-भक्तो मातापितॄणां स्वजनपर-जनानन्ददायी प्रशान्त:,
श्रद्धालुः शुद्धबुद्धिर्गतमदकलहः शीलवान् दानवर्षी। अक्षोभ्य: सिद्धिगामी परगुणविभवोत्कर्षहृष्टः कृपालु:,
सङ्घश्वर्याधिकारी भवति किल नरो दैवतं मूर्तमेव ।।५९४ ।। मथ्यात्विषु न संसर्गस्तद्वाक्येष्वपि नादरः ।
विधेय: सङ्घपतिना, तीर्थयात्राफलेप्सुना।।५९५।। न निन्दा न स्तुति: कार्या, परतीर्थस्य तेन हि।
पालनीयं त्रिधा शीलं, सम्यक्तवं वहता पथि ।।५९६ ।। सहोदरेभ्योऽप्यधिका, द्रष्टव्या यात्रिका जनाः।
सर्वत्रामारिपटहो, वाद्य: शक्त्या धनैरपि ।।५९७ ।। त्रिभिर्विशेषकम् ।
गिरनार: अंथोनी गोमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118