Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh

View full book text
Previous | Next

Page 112
________________ निजपूर्वजश्रेयोऽर्थं, मन्त्री तत्र न्यधात्स्वयम्। बिम्बरूपं स्वयं भक्त्याऽजितेशं वासुपूज्यकम् ॥ (निजपूर्वजयोश्चन्द्रचण्डप्रासादाख्ययोः सुकृताय । तत्कमलीभित्तियुगेऽतिष्टिपदजितं च वासुपूज्यं च ) ||७०३ || तन्मण्डपे चण्डपसंज्ञितस्य, महत्प्रमाणप्रमितां विधाय । मूर्ति तथा वीरजिनेन्द्रबिम्बमथाम्बिकामूर्त्तिंमसावकार्षीत् ॥७०४ ॥ तत्र गर्भगृहद्वारदक्षिणोत्तरपक्षयोः । स्वं च स्वमनुजं चैष, गजारूढमतिष्ठिपत् ॥७०५ ।। ललितादेवी श्रेय :-कृते च तस्यैष पक्षके वामे । पूर्वजमूर्त्तिसमेतं, सम्मेतं कारयामास ।।७०६ || सौख्यलतासुकृतायाष्टापदमथ तस्य दक्षिणे भागे। निजजनीनिजभगिनीमूर्तियुतं निर्ममे सैषः ॥७०७ ॥ प्रासादत्रितयस्यास्य, जगन्त्रितयचित्रकृत् । तोरणत्रितयं चक्रे स विद्यात्रितयाश्रयः ॥ ७०८ ।। 1 वस्तुपालविहारस्य, पृष्ठेऽनुत्तरसन्निभम् । कपर्द्दियक्षायतनमकारयदयं कृती ।।७०९ ।। मातुर्युगादिदेवस्य मरुदेव्या निकेतने । " गजस्थमूर्तिं तत्रैव मातुर्भक्तः स तेनिवान् ॥ ७१० ॥ 1 तोरणत्रयमातेने, तेनेन्दुविशदाश्मभिः । त्रिद्वारमण्डपद्वारगतं श्रीनेमिवेश्मनि ।।७११।। द्वारं यत्किल दक्षिणामनुगतं यच्च प्रतीच्यां स्थितं, यत्कौबेरदिगाश्रितं च भवने श्रीनेमिनाथप्रभोः । कामं मण्डयति स्म तानि सचिवोत्तंसः गिरनार : ग्रंथोनी गोमां Jain Education International For Personal & Private Use Only ૧૦૫ www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118