________________
निजपूर्वजश्रेयोऽर्थं, मन्त्री तत्र न्यधात्स्वयम्। बिम्बरूपं स्वयं भक्त्याऽजितेशं वासुपूज्यकम् ॥
(निजपूर्वजयोश्चन्द्रचण्डप्रासादाख्ययोः सुकृताय ।
तत्कमलीभित्तियुगेऽतिष्टिपदजितं च वासुपूज्यं च ) ||७०३ ||
तन्मण्डपे चण्डपसंज्ञितस्य, महत्प्रमाणप्रमितां विधाय ।
मूर्ति तथा वीरजिनेन्द्रबिम्बमथाम्बिकामूर्त्तिंमसावकार्षीत् ॥७०४ ॥ तत्र गर्भगृहद्वारदक्षिणोत्तरपक्षयोः ।
स्वं च स्वमनुजं चैष, गजारूढमतिष्ठिपत् ॥७०५ ।। ललितादेवी श्रेय :-कृते च तस्यैष पक्षके वामे ।
पूर्वजमूर्त्तिसमेतं, सम्मेतं कारयामास ।।७०६ || सौख्यलतासुकृतायाष्टापदमथ तस्य दक्षिणे भागे।
निजजनीनिजभगिनीमूर्तियुतं निर्ममे सैषः ॥७०७ ॥
प्रासादत्रितयस्यास्य, जगन्त्रितयचित्रकृत् ।
तोरणत्रितयं चक्रे स विद्यात्रितयाश्रयः ॥ ७०८ ।।
1
वस्तुपालविहारस्य, पृष्ठेऽनुत्तरसन्निभम् । कपर्द्दियक्षायतनमकारयदयं कृती ।।७०९ ।।
मातुर्युगादिदेवस्य मरुदेव्या निकेतने ।
"
गजस्थमूर्तिं तत्रैव मातुर्भक्तः स तेनिवान् ॥ ७१० ॥
1
तोरणत्रयमातेने, तेनेन्दुविशदाश्मभिः ।
त्रिद्वारमण्डपद्वारगतं श्रीनेमिवेश्मनि ।।७११।।
द्वारं यत्किल दक्षिणामनुगतं यच्च प्रतीच्यां स्थितं, यत्कौबेरदिगाश्रितं च भवने श्रीनेमिनाथप्रभोः ।
कामं मण्डयति स्म तानि सचिवोत्तंसः
गिरनार : ग्रंथोनी गोमां
Jain Education International
For Personal & Private Use Only
૧૦૫
www.jainelibrary.org