________________
स यैस्तोरणैर्दृष्टिस्तद्विभवं विभाव्य जगतो नान्यत्र विश्राम्यति ॥७१२ ।। त्रिके श्रीनेमिचैत्यस्य, दक्षिणोत्तरपक्षयोः।
पितु:पितामहस्यापि, मूर्ति वाजिस्थिते व्याधात् ।।७१३ ।। स्वपित्रोः श्रेयसे च श्रीनेमिचैत्यत्रिकावनौ।
स कायोत्सर्गिणौ चक्रेऽजितशान्तिजिनेश्वरौ ।।७१४। अर्हत्स्नात्रकृते दृष्टा, सङ्कटं तत्र मण्डपे।
इन्द्रमण्डपमातेने, विशालं चण्डपान्वयी ।७१५।। यत्र स्नात्रकृतो दृष्ट्वा, नेममूर्तिं महाद्भुताम्।
भजन्ते कलितानन्दाः, क्षणं ब्रह्मसुखासिकाम् ।।७१६।। पुण्यवन्त्यो गतातङ्का, नृत्यन्त्यो लीलया पुन: ।
स्वभर्तृरूपसौभाग्यं, संहरन्ते सुरस्त्रियः ।।७१७ ।। मुनयो विनयोद्युक्ता, वन्दमाना जिनावली: । ___भवकोटिकृतं पापं, प्रणिघ्नन्ति प्रणेमुष: ।।७१८ ।। युग्मम् ।। एतत्तीर्थोपमं तीर्थं, वर्तते न जगत्त्रये।
स्तम्भस्था हस्तमुद्दिश्य, पाञ्चाल्यो निगदन्त्यहो ।।७१९।। स्ववंश्यमूर्तिभिः श्रीमान्, नेमिनाथेन चान्वितः।
मुखोद्धाटनकस्तम्भो, वस्तुपालेन निर्ममे ||७२०।। आशराजस्य पितुः, पितामहस्यापि सोमवंशस्य ।
मूर्तियुगमत्रमन्त्री, व्यधापयत्तुरगपृष्ठस्थम् ।।७२१।। प्रपामठस्य सविघे विदधे जिनानां,
तिस्रः स देवकुलिका: कुलकैरवेन्दुः। वाग्देवताप्रतिमया सहिता: प्रशस्ति,
युक्ता युताश्च निजपूर्वजमूर्तियुग्मैः ।।७२२ ।।
१९॥
रनार: अंथोनी गोभी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org