Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh

View full book text
Previous | Next

Page 103
________________ उज्जयन्ताभिधं ख्यातं, त्रिलोक्यां तीर्थमुत्तमम् ।।५६४ ।। यत:-श्रीविमलगिरेस्तीर्थाधिपस्य परमं वदन्ति तत्वज्ञाः । शैलमनादियुगीनं, स जयति गिरिनारगिरिराजः ॥५६५ ।। पुण्यस्थावरतीर्थेषु, स्वर्भूर्भूतलवर्तिषु। उज्जयन्तगिरेस्तुल्यं, तीर्थं नास्ति जगत्त्रये ॥५६६ ।। अत्र दानानि दत्तानि, सत्पात्रेषु सगौरवम्। कुर्वते सार्वभौमस्य, पदवीमदवीयसीम् ।।५६७ ।। अनन्तानां जिनेन्द्राणां, कल्याणत्रितयं नृपः । ___ एकैकमथवा जज्ञे, तीर्थेऽस्मिन् भुवनोत्तमे।।५६८ ॥ अनन्ता: समवासार्पः, साधुभि: सहिता जिनाः । अनन्ता मुनयः प्रापुर्मुक्तिमस्याश्रयात्पुन: ।।५६९ ।। अष्टौ तीर्थकृतोऽतीतचतुर्विंशतिसम्भवाः । कल्याणत्रितयं प्रापुर्नमीश्वरादयस्तथा।।५७० ।। अजिह्मब्रह्मपूतात्मा, द्वाविंशोऽत्र जिनेश्वरः । अरिष्टनेमिर्भगवान्, हरिवंशैकमौक्तिकम्।।५७१।। संश्रितो नृसहस्रेण:, सहस्राम्रवणं गतः । निर्ग्रन्थतां परां प्राप्य, शुक्लध्यानसमाधिवान् ।।५७२ ।। आसाद्य केवलज्ञानं, तीर्थमेतत्पवित्रयन् । नानासमवसरणैः शिखरे मुक्तिमेष्यति।।५७३।। तेनासौ परमं तीर्थं, रैवताद्रिमहीतले। नित्यसंस्मरणादस्य, पापात्मापि शिवङ्गमी।।५७४ ।। तथा पूर्वमतीतायामुत्सर्पिण्यां पुरातनः । सागरार्हन्मुखाम्भोजाद्, वृत्तं शक्रोऽश्रृणोदिति।।५७५ ।। ગિરનાર ગ્રંથોની ગોદમાં Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118