Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh

View full book text
Previous | Next

Page 49
________________ दृष्ट्वा रोहणवैताढ्यमेरुसम्पत्तितस्करम् । रैवताद्रिं ददौ चक्री, तत्रावासानुपोषित: ।। ७८६ ।। गुर्वादेशात्तीर्थपूजां, चक्रे शत्रुजयाद्रिवत्। चक्री समस्तसङ्घन, समं सम्मदवांस्ततः ।। ७८७ ।। अभोजयत् शक्तिसिंहः, सङ्घलोकं सचक्रिणम्। मनोहराहाररसावधीरितसुधं ततः ।। ७८८ ॥ दुर्गमं रैवतं ज्ञात्वा, महोदयमिवाथ तम्। __ चक्री यक्षसहस्रेण, सिद्धान्तेनेव केवली ।। ७८९ ॥ अचीकरत् सुखारोहकृते पद्याचतुष्टयम् । शिलोत्करैर्दानशीलतपोभावैरिवोज्ज्वलम् ।। ७९० ।। युग्मम्।। वापीवननदीचैत्यविश्रान्तपथिकव्रजम्। अकार्षीदरत: प्रोचैः, पद्या: पद्यामुखे पुरम् ।। ७९१ ॥ ताभिः सुखं सङ्घलोका:, पद्याभी रैवताचलम् । अथारुरुहुरुत्तुङ्ग, मनोरथमिव स्वकम् ।। ७९२ ।। जानन् भविष्यतो नेमे विकल्याणकत्रयम्। तत्राकारयदुत्तुङ्ग, प्रासादं शिल्पिनाधिप: ।। ७९३ ।। रैवताद्रिमणीरत्नकिरणैर्घनवर्णकैः। अयत्नं चित्रनिर्माणमासीत्तत्र जिनालये ।। ७९४ ॥ स प्रासादो ध्वजव्याजाद्यश:कोशस्य चक्रिणः । ___ वणिजे सुरवृन्दाय, वर्णिकां दर्शयन्निव ।। ७९५।। शुशुभे स प्रतिदिशमेकादशसुमण्डपैः । चतुर्दारो महोत्तुङ्गो, यो नाम्ना सुरसन्दरः ।। ७९६ ।। बलानकैर्गवाक्षश्च, तोरणैस्त्रिजगत्पतेः । प्रासादोऽशोभत प्रोचैः, सर्वाद्यानमण्डित: ।। ७९७ ॥ ગિરનાર ગ્રંથોની ગોદમાં Jain Education International For Personal & Private Use Only : www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118