Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh

View full book text
Previous | Next

Page 54
________________ वारुण्यां सुवर्णरेखा, सत्यार्था विशदा नदी। उद्यहृद्यहृदवातसञ्जातघनसिद्धिदा।। ८८५।। लुलत्कल्लोलकमलोदीच्यां लोलेतिनिन्मगा। इयं दीनजनाऽदैन्यकरणी तीर्थसङ्गत: ।। ८८६ ।। एता: पर्वतसञ्जाता, नद्यो हृद्यह्रदोज्ज्वला: । बह्वयोऽन्या अपि सन्त्यत्र, निर्झराणि तता हृदाः ।। ८८७।। अत्र विद्याधरा देवा:, किन्नरा अप्सरोगणाः । गुह्यकाश्च वसन्त्युच्चैः, स्वस्वसिद्धिविधीच्छया ।। ८८८ ।। अथोत्ततार मासान्ते, चक्री सुरनैरवृतः। रङ्गात् स्वर्णगिरेः शृंगात्तत्र मुक्त्वा च मानसम् ।। ९२३ ।। व्यावृत्य कन्धराबन्धं, पथि चक्र व्रजन्नपि। पश्यति स्म रैवताद्रिं, लोलमौलि: स्तुवन्निति ।। ९३१।। मेरुरोहणवैताट्यसारैरेष विनिर्मित:। पर्वत: सर्वतो हेम-रत्नरूप्यमयोऽस्ति यत् ।। ९३२ ।। अस्य शृङ्गाग्रसंजाग्रत्कल्पवृक्षा यदर्थिषु । ____ कल्पितं ददते दानमस्यैव महिमा स हि ॥ ९३३ ।। सुराष्ट्रेत्यस्य राष्ट्रस्य, युक्तं नाम परस्य न। शत्रुजयोज्जयन्तादितीर्थाण्यत्रैव यत्परम् ।। ९३४।। अत्र पर्वतनद्योऽपि, वृक्षाः कुण्डानि भूमयः । अन्यत्रैकतीर्थमिव, सर्व तीर्थत्वमृच्छति ।। ९३५।। देशानामुत्तमो देशस्तीर्थं तीर्थेषु चोत्तमम् । सुराष्ट्रा शरणायातपरित्राणप्रसूरिव ।। ९३६ ।। CA नरनार: अंथोनी गोमा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118