________________
वारुण्यां सुवर्णरेखा, सत्यार्था विशदा नदी।
उद्यहृद्यहृदवातसञ्जातघनसिद्धिदा।। ८८५।। लुलत्कल्लोलकमलोदीच्यां लोलेतिनिन्मगा।
इयं दीनजनाऽदैन्यकरणी तीर्थसङ्गत: ।। ८८६ ।। एता: पर्वतसञ्जाता, नद्यो हृद्यह्रदोज्ज्वला: ।
बह्वयोऽन्या अपि सन्त्यत्र, निर्झराणि तता हृदाः ।। ८८७।। अत्र विद्याधरा देवा:, किन्नरा अप्सरोगणाः ।
गुह्यकाश्च वसन्त्युच्चैः, स्वस्वसिद्धिविधीच्छया ।। ८८८ ।।
अथोत्ततार मासान्ते, चक्री सुरनैरवृतः।
रङ्गात् स्वर्णगिरेः शृंगात्तत्र मुक्त्वा च मानसम् ।। ९२३ ।।
व्यावृत्य कन्धराबन्धं, पथि चक्र व्रजन्नपि।
पश्यति स्म रैवताद्रिं, लोलमौलि: स्तुवन्निति ।। ९३१।। मेरुरोहणवैताट्यसारैरेष विनिर्मित:।
पर्वत: सर्वतो हेम-रत्नरूप्यमयोऽस्ति यत् ।। ९३२ ।। अस्य शृङ्गाग्रसंजाग्रत्कल्पवृक्षा यदर्थिषु । ____ कल्पितं ददते दानमस्यैव महिमा स हि ॥ ९३३ ।। सुराष्ट्रेत्यस्य राष्ट्रस्य, युक्तं नाम परस्य न।
शत्रुजयोज्जयन्तादितीर्थाण्यत्रैव यत्परम् ।। ९३४।। अत्र पर्वतनद्योऽपि, वृक्षाः कुण्डानि भूमयः ।
अन्यत्रैकतीर्थमिव, सर्व तीर्थत्वमृच्छति ।। ९३५।। देशानामुत्तमो देशस्तीर्थं तीर्थेषु चोत्तमम् ।
सुराष्ट्रा शरणायातपरित्राणप्रसूरिव ।। ९३६ ।।
CA
नरनार: अंथोनी गोमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org