Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh
View full book text
________________
अमान्ती हर्षसम्पत्तिमुगिरन्निव चक्रभृत्।
जिनांह्रौ दत्तदृष्टिः सन्, स्तौतुमेवमुपाक्रमत् ।। ८२२ ।।
वर्णैर्घनश्चित्रयन्ती, रत्नजै रोदसीमपि।
शोभामरेरथापश्यत् । चक्री चित्रकरीमिव ।। ८६२ ।। रसज्ञयैकया किञ्चित्, पार्यते वक्तुमस्य न।
इतीव शक्तिसिंहं स, तुल्यं तद्वर्णने जगौ।। ८६३ ।। मेरुदं न मनोह्लादी, वन्ध्यो विन्ध्याचल: खलु ।
मुधा हिमाद्रि: सध्रीचीभावं नास्य यत: श्रयेत् ।। ८६४ ।। क्रीडाशैलो ह्ययं लक्ष्म्या, महासिद्धिनिकेतनम्।
रत्नानि रसकूप्यश्च, कल्पवृक्षा इहैव यत् ।। ८६५।। अयं समवसरणश्रियं भजति सर्वतः। __ मध्ये चैत्यद्रुसङ्काशं, मुख्यं शृङ्गमिदं यत: ।। ८६६।। परित: पर्वता एते, भजन्ते शालमालतां ।
चतुर्दिक्षु चतुरा, झरन्निर्झरिणीधरा: ।। ८६७ ।। नित्यारीण्यपि सत्त्वानि, यद्वसन्तीह मित्रवत्।
लिहन्त्यन्योऽन्यमेतानि, मुक्तवैराणि चानिशम् ।। ८६८ ।। त्रिभिर्विशेषकम् ।। पश्यत: पर्वतममुं, यन्मे चित्तं प्रमोदते। __जाने ततस्तुमोमुक्तमेतदासीद्विशेषत: ॥६९ ।। इत्युक्त्वा विरते चक्रिण्यवोचन्नामयन् शिरः ।
शक्तिसिंह: प्रतिध्वानैर्ध्वानयन् कन्दरा अपि ।। ८७० ।। स्वामिन् शत्रुजयगिरे रैवताद्रिरयं जिनैः,
कथित: पञ्चमं शृङ्ग, पञ्चमज्ञानदायकम् ।। ८७१।। आद्ये धनु:शतं दुःषमाख्ये तद्वद् द्वियोजनी।
(
रनार: अंथोनी गोमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118