Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh
View full book text
________________
અર્થ : શ્રી નેમિનાથ ભગવાનના મુખે પોતાનો મોક્ષ સાંભળીને પ્રદ્યુમ્નાદિ કુમારો તરત જ સાડા ત્રણ કરોડની સાથે શત્રુંજય પર્વત પર પહોંચ્યા. ત્યાં રાયણવૃક્ષ અને જિનપાદુકાને પ્રદક્ષિણા આપીને રૈવતગિરિની પાસે આવેલા શત્રુંજયના સાતમા શિખર ५२ २. ॥ ८५७ - ८५८ ॥
यत:
"उज्जिंतसेलसिहरे दिक्खा नाणं निसीहिआ जस्स।
तं धम्मचक्कवहि अरिट्टनेमि नमसामि ॥ १ ॥ यत्रार्हत एकमनि भवेत् कल्याणकं किल।
तत्तीर्थं मुनयः प्राहुर्गिरिनारस्ततोऽधिकः ।।८७८ ।। पवित्रा भगवत्पादै रैवताचलेरेणवः ।
पुनन्ति विश्वसंयुक्ताः शुद्धिकृच्चूर्णजा इव ॥८७९ ।। भूरुहा दृषदो भूमि वाय्वम्ब्वग्निशरीरिणः ।
अचेतना अपि शिवं यातारोऽत्र कियदिनैः ।।८८०।। तपःक्षमाभ्यां संयुक्तास्तथा साम्यरसप्लुताः । ___ त्यक्त्वा धातुमयं देहं देही प्राप्नोति निर्तुतिम् ।।८८१।। यथा स्पृष्टमय: स्पर्शोपलेनाप्नोति हेमताम्।
तथाऽस्य स्पर्शतो देही भवेच्चिन्मयरूपभाग् ।।८८२ ।। मलयाद्रौ यथाऽन्येऽपि यान्ति चन्दनतां द्रुमाः।
तथाऽत्र पापिनोऽप्यङ्गिगणा यान्ति हि पूज्यताम् ।।८८३ ।। न श्रीनेमिसम: स्वामी नोजयन्तसमो गिरिः ।
न गजेन्द्रपदाभं तु कुण्डमस्ति जगत्त्रये ।।८८४ ।। सिद्धाभिधगिरेः श्रृङ्गं रैवतोऽयं च विद्यते।
अतोऽत्र कुर्वत: पुण्यं सिद्धाद्राविव जायते ।।८८५।। ગિરનાર ગ્રંથોની ગોદમાં
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118