Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh

View full book text
Previous | Next

Page 85
________________ प्रभावकधुराधुर्यममुं सूरिपदोचितम्। विज्ञाय सङ्घमामन्त्रय गुरवोऽमन्त्रयन्निति।।४७।। योग्यं शिष्यं पदे न्यस्य स्वकार्यं कर्तुमौचिती। अस्मत्पूर्वेऽमुमाचारं सदा विहितपूर्विणः ।।४८॥ तदैव विज्ञदैवज्ञव्रजाल्लग्नं व्यचारयत्। विमृश्य तेऽथ व्याचक्रुः सर्वोत्तमगुणं क्षणम्।।४९।। जीव: कर्के तनौ सूर्यो मेषे व्योम्नि बुधान्वितः। चन्द्रो वृषे च लाभस्थो भौमो धनुषि षष्ठमः ।।५० ।। धर्मस्थाने झषे शुक्र: शनिरेकादशो वृषे। राहुस्तृतीय: कन्यायां विश्वविघ्नविनाशकः ।।५१ ।। इति सर्वग्रहबलोपेतं लग्नं समृद्धिकृत्। होरा चान्द्री तत: पूर्वा द्रेष्काण: प्रथमस्तथा ॥५२ ।। वर्गोत्तम: शशांकांशो नवमो द्वादशस्तथा। ____ त्रिंशांशो वाक्पते: षष्ठो लग्नेऽस्मिन् गुणमण्डिते ।।५३ ।। प्रतिष्ठा यस्य जायेत पुरुषस्य सुरस्य च । राज्ञां ज्ञातो जगत्पूज्य: स भवेद् विश्वशेखरः ।।५४ ।। पंचभिः कुलकम् । अथ वैशाखमासस्य तृतीयामध्यमेऽहनि। श्रीसङ्घनगराधीशविहितोत्सवपूर्वकम् ।।५५ ।। मुहूर्ते पूर्वनिर्णीते कृतनन्दीविधिक्रमा:। ___ध्वनत्तूर्यरवोन्मुद्रमङ्गलाचारबन्धुरम् ।।५६ ।। शब्दाद्वैतेऽथ विश्रान्ते समये घोषिते सति। पूरकापूरितवासकुम्भकोद्रेदमेदुराः ।।५७ ।। श्रवणेऽगरुकर्पूरचन्दनद्रवचर्चिते। कृतिन: सोमचन्द्रस्य निष्ठानिष्ठान्तरात्मन: ।।५८ ।। ગિરનાર ગ્રંથોની ગોદમાં ) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118