________________
प्रभावकधुराधुर्यममुं सूरिपदोचितम्।
विज्ञाय सङ्घमामन्त्रय गुरवोऽमन्त्रयन्निति।।४७।। योग्यं शिष्यं पदे न्यस्य स्वकार्यं कर्तुमौचिती।
अस्मत्पूर्वेऽमुमाचारं सदा विहितपूर्विणः ।।४८॥ तदैव विज्ञदैवज्ञव्रजाल्लग्नं व्यचारयत्।
विमृश्य तेऽथ व्याचक्रुः सर्वोत्तमगुणं क्षणम्।।४९।। जीव: कर्के तनौ सूर्यो मेषे व्योम्नि बुधान्वितः।
चन्द्रो वृषे च लाभस्थो भौमो धनुषि षष्ठमः ।।५० ।। धर्मस्थाने झषे शुक्र: शनिरेकादशो वृषे।
राहुस्तृतीय: कन्यायां विश्वविघ्नविनाशकः ।।५१ ।। इति सर्वग्रहबलोपेतं लग्नं समृद्धिकृत्।
होरा चान्द्री तत: पूर्वा द्रेष्काण: प्रथमस्तथा ॥५२ ।। वर्गोत्तम: शशांकांशो नवमो द्वादशस्तथा। ____ त्रिंशांशो वाक्पते: षष्ठो लग्नेऽस्मिन् गुणमण्डिते ।।५३ ।। प्रतिष्ठा यस्य जायेत पुरुषस्य सुरस्य च ।
राज्ञां ज्ञातो जगत्पूज्य: स भवेद् विश्वशेखरः ।।५४ ।। पंचभिः कुलकम् । अथ वैशाखमासस्य तृतीयामध्यमेऽहनि।
श्रीसङ्घनगराधीशविहितोत्सवपूर्वकम् ।।५५ ।। मुहूर्ते पूर्वनिर्णीते कृतनन्दीविधिक्रमा:। ___ध्वनत्तूर्यरवोन्मुद्रमङ्गलाचारबन्धुरम् ।।५६ ।। शब्दाद्वैतेऽथ विश्रान्ते समये घोषिते सति।
पूरकापूरितवासकुम्भकोद्रेदमेदुराः ।।५७ ।। श्रवणेऽगरुकर्पूरचन्दनद्रवचर्चिते।
कृतिन: सोमचन्द्रस्य निष्ठानिष्ठान्तरात्मन: ।।५८ ।।
ગિરનાર ગ્રંથોની ગોદમાં
)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org