Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh

View full book text
Previous | Next

Page 53
________________ दस तृतीये तुर्ये च, योजनान्यथ षोडश।। ८७२ ।। विंशति: सुषमाख्ये तु। षष्ठे षट्विंशतिस्तथा। उत्सर्पिण्यामिदं मानमुच्चत्वेऽरेषु च क्रमात् ।। ८७३ ।। एतस्यैवावसर्पिण्यां, हीयते च तथैव हि। तदयं शाश्वत: शैलः, सर्वपापहर: स्मृत: ।। ८७४ ।। त्रिभिर्विशेषकम् । कैलास उज्जयन्तश्च, रैवत: र्वणपर्वतः । गिरिनारनन्दभद्रावस्यारेष्विति चाभिधाः ।। ८७५।। महातीर्थमिदं देव, दिव्यौषधिसमन्वितम् । कस्य न प्रीतिमाधत्ते, पुण्यैरपि फलैरपि ।। ८७६ ।। जिना अनन्ता अत्रैयुरेष्यन्ति च तथा परे। सिषिधु: केऽपि मुनयोऽपीदं तीर्थमतो महत् ।। ८७७ ।। यदत्र रसकुण्डानि, देवरत्नद्रुचित्रकाः। भवद्वयसुखास्वादमयं रैवतकस्तत: ।। ८७८ ।। अत्र निर्झरिणीनीरसिक्ता उद्यानपादपाः । शिक्षयेवास्य तीर्थस्य, सर्वर्तुषु फलन्त्यमी ।। ८७९ ।। श्रीद: सिद्धिगिरिविद्याधरो देवगिरिस्तथा। एतेऽत्र पर्वता भान्ति, चत्वारः परित: स्थिता: ।। ८८०।। संवेष्टय रैवतममुं, महासिद्धिसुखप्रदम् । सुस्वामिनमिवाप्येते, सेवन्ते गिरयोऽभितः ।। ८८१।। ततो नद्यः प्रवर्तन्ते, बह्वय: पुण्या महाह्रदाः । जिनस्रात्रार्थजलभृत्, प्रभावोद्भावितोदया: ।। ८८२ ।। ऐन्द्यां दिशि श्रीदसिद्धिगिर्योरस्त्यन्तरा नदी। उदयन्तीति विख्याता, प्रकीडत्सुरसञ्चया ।। ८८३॥ उज(ज)यन्ती दक्षिणस्यां, ह्रदिनी ह्रदराजिता। घनप्रभावजननी, दुष्टदोषप्रमार्जनी ।। ८८४ ।। रिनार: अंथोनी गोमा Jain Education International For Personal & Private Use Only . www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118