Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh

View full book text
Previous | Next

Page 50
________________ स्फटिकोपलजे चैत्ये, शुभनीलमणीमयी। ___ मुर्त्तिर्नेमेस्तारकेव, नेत्रपाण्डुरवर्तिनी ।। ७९८ ॥ मुख्यशृङ्गादधोमुक्त्वा, प्रतीच्यां योजनं पुनः । स प्रासादो जगत्खेदभेदकृत्समभूद्विभोः ।। ७९९ ।। आदिदेवस्य तत्रैव, स्वस्तिकावर्त्तकाभिधः । प्रासादश्चक्रिणाकारि, निवारिततमोभरः ।। ८०० ।। रेजिरे मूर्तयस्तत्र, बह्वयोऽपि विमलाद्रिवत् । सुवर्णरूप्यमाणिक्यरत्नधातुविनिर्मिता: ।।८०१।। ततोऽर्हद्भक्तिभरतो, भरतो गणधारिभिः । तत्रोपहारैर्विविधैः, प्रतिष्ठामप्यचीकरत् ।।८०२ ।। नाकिनाथो नेमिनाथमथो वन्दितुमाययौ। वियत्पथेभनाथं तमारुह्य प्रेरितो मुदा ।।८०३ ।। ऐरावणैकपादेनाक्रम्य भूमिं बलीयसा। ___कुण्डं गजेन्द्रपदमित्यकरोत्सोऽहंदर्चने।। ८०४ ।। विश्वत्रयभुवां तत्र, नदीनां पेतुरद्भुताः । प्रवाहा: प्रसरद्दिव्यगन्धलुभ्यत्षडंहयः ।। ८०५।। सुधा मुधा शर्करापि, कर्करा यत्पय:पुरः । अगुरु: सोऽगुरुरभूत्, कस्तूरी न स्तुतिं श्रयेत्।। ८०६ ।। तद्गन्धखण्डं श्रीखण्ड, यदम्बुपुरतोऽभवत् । सरस्वत्यपि न रसवती सिन्धुर्न बन्धुरा ।। ८०७ ।। रंगाय नाभवद्गंगा, क्षीरोद: क्षोदभृन्नहि। यदम्बुन: पुरोऽच्छोदं, नाच्छोदकधरं यतः ।। ८०८ ।। दर्शनाकर्णनस्पर्शात्, सेवनाद्यत्फलं भवेत्। तीर्थेष्वन्येषु तद्दते, यत्कुण्डाम्बु जिनार्चनात् ।। ८०९ ।। नार: अंथोनी ) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118