________________
स्फटिकोपलजे चैत्ये, शुभनीलमणीमयी। ___ मुर्त्तिर्नेमेस्तारकेव, नेत्रपाण्डुरवर्तिनी ।। ७९८ ॥ मुख्यशृङ्गादधोमुक्त्वा, प्रतीच्यां योजनं पुनः । स प्रासादो जगत्खेदभेदकृत्समभूद्विभोः ।। ७९९ ।। आदिदेवस्य तत्रैव, स्वस्तिकावर्त्तकाभिधः ।
प्रासादश्चक्रिणाकारि, निवारिततमोभरः ।। ८०० ।। रेजिरे मूर्तयस्तत्र, बह्वयोऽपि विमलाद्रिवत् ।
सुवर्णरूप्यमाणिक्यरत्नधातुविनिर्मिता: ।।८०१।। ततोऽर्हद्भक्तिभरतो, भरतो गणधारिभिः ।
तत्रोपहारैर्विविधैः, प्रतिष्ठामप्यचीकरत् ।।८०२ ।। नाकिनाथो नेमिनाथमथो वन्दितुमाययौ।
वियत्पथेभनाथं तमारुह्य प्रेरितो मुदा ।।८०३ ।। ऐरावणैकपादेनाक्रम्य भूमिं बलीयसा। ___कुण्डं गजेन्द्रपदमित्यकरोत्सोऽहंदर्चने।। ८०४ ।। विश्वत्रयभुवां तत्र, नदीनां पेतुरद्भुताः ।
प्रवाहा: प्रसरद्दिव्यगन्धलुभ्यत्षडंहयः ।। ८०५।। सुधा मुधा शर्करापि, कर्करा यत्पय:पुरः ।
अगुरु: सोऽगुरुरभूत्, कस्तूरी न स्तुतिं श्रयेत्।। ८०६ ।। तद्गन्धखण्डं श्रीखण्ड, यदम्बुपुरतोऽभवत् ।
सरस्वत्यपि न रसवती सिन्धुर्न बन्धुरा ।। ८०७ ।। रंगाय नाभवद्गंगा, क्षीरोद: क्षोदभृन्नहि।
यदम्बुन: पुरोऽच्छोदं, नाच्छोदकधरं यतः ।। ८०८ ।। दर्शनाकर्णनस्पर्शात्, सेवनाद्यत्फलं भवेत्। तीर्थेष्वन्येषु तद्दते, यत्कुण्डाम्बु जिनार्चनात् ।। ८०९ ।।
नार: अंथोनी )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org