Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 117
________________ स्मरामि, तावद्वितीयं विस्मरामि । अहर्निशं कालवत्प्रतिभाति । राजनगरमधिवसामि, उत वनं व्रजामि । यद्येव प्रव्रजामि, तद्देव त्वदाकृतिं पुरः पश्यामि । अयि वल्लभे ! नक्तं तव मनोहरं नाम संस्मरन् तल्पे इतस्ततो भवन् वसन्तश्रीः का वसन्तश्रीः अहो सैव वसन्तश्रीरित्यपर्णनिद्रात एव समत्थितः । इत्थं प्रतिक्षणे तावकं नाम संजपन सोन्मादो जातः निजराज्ञीनां हास्योऽभवम् । प्रिये ! स्थितेरस्यास्त्वमेव मुख्यबीजमतो मयि दया कार्या । कामज्वरातस्य मे रोगरोगितरोगिणो भिषग् भूत्वा प्रेमौषधि पाययित्वा जीवय माम् । तावकं शीतलाझं समालिङ्गय सशीतलमना भविष्यामि, अयि कमललोचने ! सकलसौन्दर्यसदने ! अद्य नौ नवो भाग्योदयस्त्वदधीनः । प्रिये ! तवैकमधुरवचोऽखिलं राज्यादिकं तावकीनमेव । मदी| यमनोहरहामूल्यवसनाऽलङ्कारबहुविधसुरत्नजटितस्वर्णहस्त्यश्वादिप्रधानराजपुरुषदासीदासभृत्या| दिनिखिलवस्तुजातं त्वदायत्तमेव । अद्यारभ्य तुभ्यं पट्टराज्ञीपदं समर्पयामि । यदि चैतादृशो विचारः स्यात्त्वयि । यदद्य प्रसन्नो मयि मामेवं वक्ति, पश्चाच्च किं ब्रूयादित्यादि शङ्कान्वितहृदया चेद्विनष्टशङ्का भव । किं वहुनाऽद्यारभ्य प्रतिज्ञायते खलु मया। यद्यावदस्मिन् देहे मम जीवनं PSSSSSSSSS Jain Educati For Personal Private Use Only elibrary.org.

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190