Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
170
चरित्रम् ।
पबद्ध- पुमान् बहिर्देवकुले तमर्भकमजहात् । तदनु नृपान्तिकं गत्वा तद्नेवेयकमर्पयामास । नृपोऽपि टिकुमार तदालोकमानो निष्कण्टोऽहम भूवमिति मन्यमानोऽमोमोदीत्तताम् । इतश्च तत्र देवकुले दिदृक्षया ६३॥ गगनादवतणिकञ्चनलेपयक्षं पुण्ययोगादघटः पर्यपश्यत्। स च निजतातमिव तं जानानःप्रमोदभरेण
समालिङ्ग यस्तदीयमुत्सङ्गमारुह्य तस्योच्चैस्तमङ्क्र्चमस्पृशत् । तत्रावसरे तात तातेति जल्पन्तं क्रीडन्तं | | निजाऽङ्कस्थममुं डिम्भं विलोकमानो नितराममोदत स यक्षोऽपि। असौ मधुरया गिरामां पिनीचके ऽतो मयाप्यसौ ध्रुवं पुत्रवत्पाल्यः । तदा तस्य शिशोः क्रीडाभिर्निशायास्त्रियामान् क्षणमिव स | व्यतीयाय । पश्चात्तत्रैवासन्नवनेऽपुत्रमश्वक्रयिकं देवधरनामधेयं वासितमवधिज्ञानेन विदित्वा स | यक्षराट् तत्रागत्य शयनीये सुखसुप्तं तमुदलीलपत्-भव्य ! निशावसानेऽधुना किं शेषे, IN इति मधुरया गिरा । सोऽपि तद्वाक्यमाकलय्य प्रबुद्धो भवन् मनसि कौतुकं विदधानः शयनादधोऽवतीर्य सुविस्मितस्तमूचिवान्-खामिन् ! कोऽसि, किमादिशसि च, इत्थं तेन भणितो
यक्षेश्वरोऽवादीत् । अहं यक्षेशोऽस्मि, वने च मदीये प्रत्यहं गमागमं कुर्वाणो भवानत्र निवसति, Hal कदापि किञ्चिदपि नोपद्रवयसे च, तेनाद्य त्वयि प्रसन्नीभूय तवान्तिकमागतोऽस्मि । किमपि
॥६३ ॥
Sain Educ
a
tional
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190