Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 171
________________ 118 मासिवान्-भो दैवज्ञ !, किमस्ति ? अमुनाऽघटकुमारेण सत्रा सुन्दर्या अमुष्या मेलापको भविष्यति साधीयान् राजकुमार्या इति विचार्यताम् , निगद्यतां चाशु सर्वमिति । दैवज्ञः स्माऽऽह-आयुष्मन् ! अनयोर्हरगौर्योरिवाऽतिश्रेयान्मेलापकः प्रतीयते, विवाहलग्नोऽयैव सन्ध्यासमये तद्वदेवास्ति शुभंयुः। तदाकर्ण्य कुमारो मनस्यशोचत्-मन्येऽस्मादेव कारणादेष स्वयमेवात्र जवात्प्रहितस्तातेन, सा मे स्वसा तु तत्र नाऽऽहतेति । तदनु भूपसूनुरघटकुमारस्य जन्यावासमिवाद्भुतं पटमन्दिरं निवासार्थमार्पिपत् ।म्वयं विवाहाऽशेषसामग्रीसङ्घटनायोद्यतो राजकुमारःक्षणाद् ब्रह्माण्डस्य सोदरमिव पश्यतां लोकानां चेतोहरमतिविशालं महामण्डपं प्राचीकरत् । अथ सायन्तने शुभवेलायां नृपनन्दनो महता. महेन त्रिजगजनजनितोत्साहः स्वसारमघटकुमारेण पर्यणीनयत् । अथ द्वितीयेऽहनि कुमारप्रेषितः कश्चिद्वर्धापकस्तत्र गत्वा राजानं व्यजिज्ञपत्-राजन् ! दिष्ट्या वर्धापयामि, तत्र भवता यथान्ययोजि, तथैव राजकुमारेण समपादि महीयसाऽभूतपूर्वेणमहोत्सवेन । तदानीं तयोर्वधूवरयोः काचिदवाच्यैव शोभा बोभवाभास, यां कोटिजिह्वोपि निगदितुं नो क्षमते। किन्तु सर्वे पुरावेदिनो जना हस्तावुत्थाप्यैवमूचिरे-यदीदृशी लक्ष्मीर्लक्ष्मीकेशवयोरिवतरयोः कयोश्चिदपि बधूकाले नैवाऽजनीति । अमुया Sain Educ tion For Personal Private Use Only linelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190