Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 174
________________ बद्ध चरित्रम्। टकुमार ६९ 182 सादरं सानुरोधं भणितोऽघटस्तमाह-अयि शालक ! अहमेतत्किमपि नैव वेद्मि, किन्तु राजादेशाद् ग्रामावहिर्भवद्गोत्राधिष्ठात्री देवी जागर्ति, तदर्चाये प्रस्थितोऽस्मीदानीमनवसरेऽपि । तदाकर्ण्य कुमार आख्यत्-भोः ! एह्येहि, पर्याप्तमिदानीं चत्वरलङ्घनेन, अपि च तत्र भवान् नवविवाहितोऽसि, क्वापि किञ्चिदपि तव स्याञ्चेच्छोभनं न स्यात् । सा चाऽस्माकं गोत्रदेवी लगति,तामहं स्वयमेव पूजयिष्यामि, भवांस्त्वत्रैव तिष्ठतु इति ब्रुवन्नधस्तादवतीर्य तन्नेपथ्य- 0 मण्डितः कुमार एव वलिपुष्पादिकमादाय देव्यर्चायै चचाल । अघटकुमारस्तु तत्रैव तस्थिवान् । | इतश्च स राजकुमारो यावद् देव्यालयद्वारं प्राविशत् तावदाकृष्टचापः कोऽपि घातको व्यमुचच्छरम् । | तेन विदीर्णहृदयो विक्रमसिंहः सहसैव कदलीस्तम्भवद् भूमौ पपात, तत्कालमेव व्यसुरभूत् । | तदैव तत्रत्यलोकाः किमभूत्किमभूदिति ब्रुवन्तः पूच्चक्रुः । हहो देव्यर्चायै समागतो राज्ञो जामाता केनापि पापीयसा पुंसा बाणेन न्यघानि, इति जल्पन्तः सर्वे योद्धारस्तत्राजग्मुर्महता सम्भ्रमेण । राजापि तदाकर्ण्य क्षणं मनस्यसीमं सुखमन्वभूत् । लोकानुवृत्तयैव किजातङ्किातमित्यालपन् बहिः शोकातिशयं प्रकटयन् यावत्सपरिच्छदो भूपो राजपथमायातस्तावत्तत्राकृष्टखद्गोऽघटकुमारोऽ ॥६ ॥ in national For Personal & Private Use Only 16 T ww.jainelibrary.org,

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190