Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
169
लोके । तदुक्तम्
यदश्यतामुपगता जनता किलात्र, घोरातिघोरमतिकिल्विषकारिकर्म ।
चर्कति मृत्युमधिगत्य हि बोभुजीति, तन्नेहतां सुमतिमानिह राजसेवाम् ॥१॥ व्याख्या-यस्या राजसेवाया वश्यतां तदधीनतामुपगता-प्राप्ता जनता-जनसमूहः । अत्र संसारे घोराऽतिघोरं-क्रूरतरं किल्विषकारि-पापकारि कर्म चर्कर्ति-अतिशयेन पौनः पुन्येन | करोति । पुनः--मृत्युमधिगत्य-मृत्वेत्यर्थः तत्फलं यमीययातनादिकं बोभुजीति पुनः पुनर्भुङ्क्ते, |
तस्माद्धेतोः सुमतिमान् पुमान् इह लोके राजसेवां नेहताम् न कामयताम् । ___हन्ताऽनेन घोरकर्मणा परत्र काङ्गतिं व्रजिष्यति नरपतिः । यदेनं क्षीरकण्ठमतिमुग्धधियं | शिशुं जिघांसति पापीयानसौ लोभपिशाचग्रस्तः क्षितिपतिः। किमेष तदीयमवरोधं विदुद्राव, | | किमु कोषं वा मुमोष कुल्यो वा राज्यमादास्यमानः, शत्रुसुतो वा, यो वा सोऽस्तुतमाम्। नूनमेतस्य वसुधाधिपस्य ग्रैवेयकजिघृक्षयैव निनाशयिषा प्रादुरासीत् । अतोऽसौ पुण्यभारप्राप्यः शिशुजीवन्नेव मोक्तव्यः कुत्रापि, कण्ठाभरणमेव समादाय राज्ञे ढौकनीयमित्यवधार्य तदीयं ग्रैवेयं गृहीत्वा स
JainEducation
For Personal
Private Use Only
S
pelibrary.org

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190