Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 160
________________ चरित्रम्। बद्धकुमार ६२॥ 168 व्रजामि चाऽहम् । इत्थं हर्षातिशयेन वातूला सा मालिनी, कदाचित्करतालिका दापयन्ती, कदाचिद्गायन्ती, कदाचिद्धासयन्ती, क्षणादात्मनः सुतं स्वेच्छया शिररयारोपयन्ती, क्षणं वक्षसि, क्षणं कटितटे, क्षणात्करकमलतले कुर्वती, तत्रागात्। अत्रावसरे कण्ठाभरणभूषितं तमर्भकं तस्याः करादाच्छिद्य सहसैव स राजपरुष आमिषं गृध्र इव गगने समड्डीनवान । अथाकाशे तमादाय काम्य तस्तस्य पुंसः शैशवात्सोऽर्भकः पौनःपुन्येन तात तातेति जल्पन कूच पितुरिवाऽकृषत् । सोऽप्यमुना बालकर्मणा नितराममोमोदीत् । यतः शिशूनां केलयः केषां प्रमोदाय नोजायन्ते, अपि तु सर्वस्यापीति भावः। तदा मनसि दध्यौ च सः । यदयं बालो मामहितमपि पुनः पुनस्तात तातेति कर्णाऽमृतगिरा पितर ममंस्त। अस्मात्कारणादमुष्मै द्रुह्यतो निर्दयस्य दुरात्मनो मम हृदयं किमिति न स्फुटिष्यति? कथं वाऽमुष्य हनने पाणिः प्रभवे जात्वपि। यत्कृत्वा जनः प्रेत्य महीयसीं भूयसीञ्च | नारकी यातनामसह्यां चिरं सहते । यच्च हिंसकोऽपि नोत्सहते कर्तुं तत्कथं कुर्याम् । धिग् | राजसेवां या हि दुर्निवारव्यसनद्रुमवाटिकीभूय लोकान्महानरके पातयतितमाम् । किञ्च-यत्राऽनावभक्ष्यमिवाऽकृत्यं किमपि नास्ति । अथवा ततोऽधिका पापीयसी कापि राक्षसी नास्त्येव ॥ ६२॥ For Personal Private Use Only Intainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190