Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 158
________________ बिद्धटकुमार ६१॥ 166 विसृष्टायां सभायां पुरोहितं जगौ-पुरोहित ! सत्यं कथय । यत्ते दृष्टिर्मालां विहाय मालिनीतनये चरित्र भूयसी रतिं कथं कृतवतीति । सोऽजल्पत्-राजन् ! स भूपालो भविष्यति, अतस्तदीयसेवाहेवाकिनी मदीयादृष्टिरपरं सर्वं विसस्मार, केवलं तमेव सस्मार। इति नैमित्तिकवचः श्रवणान्मुखवातादादर्श इव विच्छायतां प्रपन्नो महीजानि स्तत्कालमेव चिन्तासन्तापभागजायत । अहो ! यस्य दासीतनयस्य पुरोहितोऽयं भाविराज्यमचीकथरपुरा, सोऽभकस्तु मया प्रा. गेव मारितः, तदसौ कश्चिदपरः किमुत्थितः, स एव वा, सचेत् कथमनया तयोर्मातापित्रोः सकाशादलम्भिः, इत्थमनेकशङ्काकुलीभूतो नरपतिस्तदैव तौ पुरुषो रहस्याकार्य पप्रच्छ । भोः! तदा हन्तुमादिष्टौ युवां तमर्भकमवधिष्टाम् , अत्यजतां वा, अथवा कस्याश्चिद्योषितः करुणया समर्पितः किम् , एतत्सत्यमेव ब्रूताम् , यतो नेतार एकमपराधं चिरसेविनां क्षमन्ते, सेवन्ते च ते सकृदागसः पुरेव नेतारम् , इति मनागपि भीतिर्न कार्या, अहमस्मिन्नागसि वामभयं ददामि। इत्थं राज्ञो वचनं श्रुत्वा परस्परमुखावलोकनं विधाय विश्वस्तौ तौ यथार्थमेव तत्कथितवन्तौ। महाराज ! भवदादेशाद्वधाय गृहीतोऽपि सोऽर्भकः कार्यान्तरे निघृणाभ्यामप्यावाभ्यां नाऽघानि, किन्तु तदानीमुद्भूत-1॥६१ ॥ For Personal Private Use Only wow.dainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190