Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
बद्ध
कुमार
० ॥
164
मीयते, यत्प्रभावात्तत्क्षणमेवाऽयमारामः पुनर्नवतामियाय । किञ्चैतत्प्रभावादेव कूपादुपर्यागत्य प्रणालीषु जलानि प्रसस्रुः । गृहीतेचा मुष्मिन् पाणिभ्यां तानि पयांसि मनाग् न्यग्बभूवुः । किमेनं काचिन्मुग्धा सुरसुन्दरीन्द्रनीलमणिङ्काचधियाऽजहात् । किमथवा शोणपाषाणशङ्कया माणिक्य मौज्झत् । प्रियतमे ! तव पुत्रो नास्ति, अतस्त्वमेतमर्भकं महाद्भुतं गृहाण, तदनु सापि सहर्षं तं बालं समादाय स्वं पुत्रवतीममन्यत । पश्चात्सतनयां तां प्रेयसीं तत्रैव लतावेश्मनि स्थापयामास स मालाकारः । ततस्तदैवाऽप्रसूताया अपि तस्यास्तदनुभावतः स्तन्यमजायत । यद्वा- पुण्यशालिनां पुंसां क्षेत्रेऽपि खलं जायते । अथ मालाकारः स्वकीयसमस्तज्ञातिवर्गे पुत्रजन्मव्याख्याय तदीयम - हिमानं मलयोद्यानसम्पदा व्याचीकरञ्च । महता महेन षष्टिजागरणादींश्च विधाय तदीयमनुगतामघट इति नामधेयमकार्षीत् । ततस्तेन निजावासे समानीतः सोऽर्भकस्ताभ्यां महीयसा मुदापालितो लालितश्च त्रिवर्षीयप्रायोऽभूत् । अथैकदा कृती स मालिकः पत्न्या उपरोधेन राज्ञः प्रीतिकृते काञ्चनात्यद्भुतां चेतोहरीं पुष्पमालां विरचितवान् । अत्युत्तमां तां च स्वप्रेयसीं तदैव मुदाऽदीदृशच्च । यतोऽमी मालिकनर्तकरजकप्रमुखाः कामिनीप्रधाना एव प्रायशो जायन्ते । अथ
nternational
For Personal & Private Use Only
चरित्रम् ।
॥ ६० ॥
www.jainelibrary.org

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190