Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 166
________________ यिबद्धइटकुमार 14 ६५॥ 14 अत एष देशादिदानेन वश्यो विश्वस्तश्च विधाय पश्चादनायासेनैव केनापि व्याजेन हन्तव्यः || चरित्रम्। इति । अथ सायमायातं देवधरं सपरिच्छदं मुहुर्मुहुरघटं गाढदृशा पश्यन् राजाऽजल्पत्-भो महा- ! भाग ! अयङ्कोऽस्ति । यस्त्वां निकषा महाबाहुर्विक्रमेण सौन्दर्येण चाऽपरश्चक्रपाणिरिव दरीदृश्यते। पश्चात्सोऽप्यभाषिष्ट-स्वामिन् ! एनमघटनामानं मामकं सुतं जानीहि । अमुष्य सर्वशास्त्रेषु कलासु | च सर्वासु नैपुण्यमस्ति, अस्ति चायमशेषशस्त्राऽस्त्रयोधनपटीयान् । इत्थं तस्योदारगुणग्रामं शृण्वन्नवनीजानिर्भयोद्भुतैरपि रोमाञ्चैरानन्दित इव भवन्नित्यवोचत । यद्येवमस्ति, तर्हि ते सुतो मामवलगतु तस्मै देशमेकं वितरामि । सोऽवक्-देव ! मम कुले केनापि राजसेवा नाऽकारि, सर्वे । पूर्वजा अश्वव्यापारमेव चक्रिवांसः । अस्मिन्नवसरे पैत्रिकं वचो निशम्याऽघटः पितरमित्याचष्टतात ! स्वयमायान्ती स्वयम्बरे यं लक्ष्मीः कथं त्यज्यते । कौलिकीतु शकचक्रिणामपि सा नैव 13 | श्रूयते । तस्माद्राज्ञः शासनं सहर्षमेव प्रमाणीक्रियताम् । इत्थं तयोर्वाचमाकर्ण्य राजा देवधरमित्थं | बभाण-देवधर ! मामैषीः । त्वन्तु कुलक्रमादागतमश्वमेव व्यप्रियस्व । केवलं तावकः पुत्र एव | मया दत्तं देशमेकमादाय साम्राज्यं भुक्ताम् । पार्श्वेचाऽमुष्य मामकीना एव पुमांसः स्थास्यन्ति । ॥६५॥ घ For Personal Private Use Only lanelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190