Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
167
प्रभूत कारुण्यात् पुर्या एतस्या दक्षिणभागे विशीर्णवृक्षस्याऽऽरामस्यान्तः कस्यचिदेकस्य जीर्णतरस्य कूपस्य तटे जीवन्नेवाऽमोचि । परमेतत्सत्यं जानातु श्रीमान्, यत्तदैव सोर्भकः श्वापदादिसंयोगात्, कूपान्तः पतनेन वा कृतान्तस्याऽभूद्वैकालिकाऽशनमिति । तदाकर्ण्य क्षितिपतिस्ता पुमांसौ विससर्ज यदेतत्कृत्यमकरुणजन साध्यम् । तौ तु सकरुणौ । पुनस्तेनेदं तर्कितम्, देताभ्यामाराममध्ये समुज्झितः सोऽर्भको मालाकारेणाऽऽतोऽपरः कोपीति निश्चिकाय च निजमनस्येवं स वसुधाधवः
यत्खलूभयायत्तम्भवति कार्यं तदवश्यं विनश्यत्येव दुर्मन्त्रिराजवत् । इत्यवधार्य क्षोणीपतिः कमप्येकं पत्तिमाकार्य समादिष्टवानिति, भोः ! ममाऽय सभानिषहास्य या मालिनी पुष्पमालामर्पितवती, तस्याः सुतं निहत्य तदीयं ग्रैवेयकमानयतु भवान् । तत्पश्चान्नृपादिष्टः सपत्तिस्तदैव निर्घृणस्तुरगमारुह्य सायं तस्य मालिकस्य गृहाभ्याशमा गात् । तत्रागत्य च यदकारितेन तद्वर्ण्यते-देवराणकसामन्त ! अयि माण्डलिककुमारक ! हे तात ! भो मज्जीवित ! इत्यादि मनोल्लासनपुरस्सरं वलिं तत्र करवाणि, अवतारणे च ते कोटिदीपोत्सवान् विधाय त्वज्जीवदुःखमादाय
For Personal & Private Use Only
inelibrary.org

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190