Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
चरित्रम् ।
कुमार 1८॥
160 निमितज्ञ ! विस्मयस्य कारणं माङ्कथय? सोऽवक् राजन्! एतत्कारणं माप्राक्षीः। आकर्णिते चैत- स्मिन् तव महान् खेदो भविष्यति । तदा पौनःपुन्येन तत्कारणं तस्मिन् पृच्छति सति स पुरोधा अपि तत्कारणं वक्तुमारभत । तथाहि-स्वामिन् ! ममालये काचिदेका दासी निवसति, तस्याः । पुत्रोऽजायत । स पुत्रापि सा शूद्रा मामके कुटीरके तिष्ठति । तदाकर्ण्य नृपोऽवदत्-भोः पुरोहित ! सा दासी पुत्रमसविष्ट, तेन तवेदानीमियान् विस्मयाटोपः कथमजनिष्ट, मुधैव तवेयं विषादः प्रतीयते । तदा निमित्तज्ञः स राजानमित्याख्यत्-राजन् ! मामवज्ञासीरेवं मद्वाक्ये, यदसौ शिशुः सकलक्षितिपतीनामखर्वदर्पहा भूपतिर्भविष्यति । पुनरूचे नरपतिः-भोः ! यथाऽन्ये राजानो वर्तन्ते, ॥ तथाऽयमपि जायतां भूपतिः का ते हानिस्तेनापीति। पुनरवोचत नैमित्तिकः-क्षितिपते ! स राज्यङ्करिष्यति, तेन मे मनागपि विस्मयः क्लेशो वा मानसे नोत्पद्यते । किन्तु त्वयि जीवति सति ! त्वदीयेऽस्मिन्नगर एव स नूनम्भविष्यति सर्वेषां शासितेति विस्मयो मे महान् समुत्पद्यते । इदमेव विस्मयस्य कारणमवेहि । अनेन भवन्मनसि दुःखं सुखं वा समुत्पद्यतां नाम, परमेतस्मिन् व्यत्यासः कर्हिचिदपि नैव भवितुमर्हति, शिलाक्षरवत् । इत्याकलयन् कोपाटोपादन्तःकरीषाऽग्निरिव जाज्व
॥ ५८॥
SainEd
i
temational
For Personal Private Use Only
१
w
.dainelibrary.org

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190