Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
ܝ
142
कृत्वा विष्टरादिकं च समर्प्य व्याहार्षिष्टाम् - राजन् ! अस्मिन्नवसरे भवदागमने को हेतुः ?, इत्थं स्त्रीवचः समाकर्ण्य मूढमतिः स नृपतिर्विहसन् भृशमुल्लासमुद्रहन् ते चाह - अयि कामिन्यौ ! किमेतन्न जानीथो युवां वां समाह्वानायैव मे समागमः । अतो द्रुतमेव व्रजतम् इत्थं राजकीयं वचः समाकर्ण्य द्वे प्रप्यावभाषाते - राजन् ! न शोभतेऽदो वचो वक्तुं त्वं हि सेवकानां ताततुल्यः । अनर्थकृते पुरुषाय दण्डं दातुमर्हो भवान् । यदि च त्वमेवानर्थं कुर्यास्तर्हि त्वां को नाम निवारयेत् । देवस्त्रीवत् सुरूपवतीमपि परस्त्रियं दूरतः परिहरेत् । तत्रापि भृत्यस्त्रियं पुत्रमेव पुत्रवधूमिव विशेषतया परिहरेत् । यो वै राजा सचाऽन्यायकुर्वतीं प्रजां दृष्ट्वा तस्यामुचितदण्डं दत्वा ततो निवर्त्तयेत् तां यदि राजैव स्वयमन्यायं कुर्यात् तन्निवारयितुं को वाऽलं भवेत्, यो वै रात्रौ चौर्यनिवारकः स एव यदि चौरकर्म कुर्यात्, सत्यपि जले बहून्युत्थापनके, सत्यपि भानौ तमोव्याप्तौ कमुपायं कुर्वीत । अतः किमिदं जातं त्वयि यथावामीहसेऽस्मात्प्रयासात् नौ प्रारणा विनश्येयुश्चेत्तावतापि स्वीयशीलं न विनाशयावः । यतः -
"
वरं शृङ्गोत्तुङ्गे गुरुशिखरिणः कापि विषमे, पतित्वायं कायः कठिनहृषदन्तर्विदलितः ।
For Personal & Private Use Only
an International
चरित्रम् ।
॥ ४६ ॥
www.jainelibrary.org.

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190