Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
Jain Educa
147
अथेत्थं विमृश्य स हरिबलो निजाभीष्टदेवं सस्मार । तत्स्मरणादेव स देवः शीघ्रमेवोपस्थाय हरिबलीयशरीरमद्भुताकारं दिव्यस्वरूपं च विधाय तस्यैवान्यभयङ्करयमदूतं निर्मितवान् । तं सहैव गृहीत्वा प्रत्यूष एव हरिबलो राजसभायां गत्वा राजानं प्रणिपत्योपस्थितवान् । ततः - इन्द्रोपमं हरिबलं स्वर्गसमागतं विलोक्य चमत्कृतो राजा राजभृत्याश्च बहुविस्मयं लेभिरे । राजा च हृदि व्यचिन्तयत् - अहो ! धिग् पापान्वितमंत्रिवचांसि । यद् यदर्थं मयाऽसौ हरिबलः साक्षाद्वह्नौ भस्मीकृतः । सचायमागतः कुतः ?, राजा हरिबलं परिपृच्छयते यत्त्वं यमगृहात्कथमिहायातः ? त्वया सत्राच कोऽयं पुमान् ? स आह- राजन् ! यदाहं चितामधिष्ठाय भस्मीभूतस्तदैव यमद्वारमगच्छम्, गते च मयि तत्र यमभटा मदीयवृत्तान्तं यममाहुः । निजकिङ्करास्यान्मदीयवृत्तं निशम्य जादयो मयि सन्तुष्टीभूय मां सजीवितं व्यधात् । अथ यमप्रसादान्मदीयदेहशोभादि समधिष्ट | 'एकतः कष्टं द्वितीयतः सत्यम्, इति द्वये सम्पन्ने सति किं दुर्लभं स्यान्न किमपीति । कष्टात्सत्याच्च तुष्टीभूतो देवः सत्पुरुषाय किं किं न ददाति ?' अथ धर्मराजो मया वक्तुमशक्यानि तथा मनसाप्यगोचराणि बहुविधर्द्धिसमृद्धिवस्तूनि समदर्शयत् । अहं च किं पश्यामि किन्न पश्यामीति चिन्तायुतोऽ
For Personal & Private Use Only
Inelibrary.org

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190