Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 148
________________ 156 बद्धं सार ६॥ तुलं फलं ददाति, तथापि तत्फलं तज्जन्मन्येव न लभ्यते पुंसां, किंतु जन्मान्तरे लभ्यत एव, चरित्रम्। तथैव हरिबलो जीवहिंसापरित्यागादतुलंफलमलभत । तथाहि सुधासुतासूत्रचामररत्नछत्रप्रभृतिवटगुमफलवत्प्रबलः शोभते स्म । ततो हरिबलो निजनियमादिपरिपालयन् कदाचिद् व्यचिन्तयतअहो क्व मे धीवरकुले जनिरधमत्वं दरिद्रत्वं च क्व चेयं राज्यसमृद्धिरेतत्सर्वमपि सर्वसम्पत्सुखादिप्राप्तिः, केवलं जीवदयात एव मेऽजनि । इत्थं शश्वन्नियमानुमोदं कुर्वन् नियमान्न विसस्मार। | अथेत्थं गते कियति काले जातु हरिबलो व्यचिन्तयत् यद् यो गुरुमा देशनामयं पीयूषमपाययत् । । यत्कृपातश्चाहमिदानी समृद्धियुत इन्द्रोपमो वर्ते, स एव गुरुरिदानीं समायातु चेत् किमपि तं पृच्छामि । कृतकृत्यो भवामि । इत्येवं यावद्विचारयति तावदेव हरिबलध्यानाकर्षितः समायातो गुरुस्तं समाह्वयत् । सोऽपि समागतं गुरुमवगम्य जातचित्तातिहर्षो गुरुसमीपे गत्वा गुरुपादौ ववन्द। वन्दित्वा च तन्मुखारविन्दगलितदेशनाफलानि समसिस्वदत् । देशनां निशम्य प्रमुदितमनाः सप्र श्रयोऽवादीत्-अहो सुकृतपोषिन् ! भवत्प्रसादादेवाहमद्भुतलक्ष्मभिोक्ताऽभवम् । पूज्यवर ! अहं | तु पापात्मा सदा गर्दाश्चातो मयि दयां कुर्वंतु दयावन्तो भवन्तः। विदधतुतरां मां मोक्षाधिकारिणं ||॥ ५६ ॥ Sain Ed e rational For Personal & Private Use Only | w.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190