________________
156
बद्धं
सार
६॥
तुलं फलं ददाति, तथापि तत्फलं तज्जन्मन्येव न लभ्यते पुंसां, किंतु जन्मान्तरे लभ्यत एव,
चरित्रम्। तथैव हरिबलो जीवहिंसापरित्यागादतुलंफलमलभत । तथाहि सुधासुतासूत्रचामररत्नछत्रप्रभृतिवटगुमफलवत्प्रबलः शोभते स्म । ततो हरिबलो निजनियमादिपरिपालयन् कदाचिद् व्यचिन्तयतअहो क्व मे धीवरकुले जनिरधमत्वं दरिद्रत्वं च क्व चेयं राज्यसमृद्धिरेतत्सर्वमपि सर्वसम्पत्सुखादिप्राप्तिः, केवलं जीवदयात एव मेऽजनि । इत्थं शश्वन्नियमानुमोदं कुर्वन् नियमान्न विसस्मार। | अथेत्थं गते कियति काले जातु हरिबलो व्यचिन्तयत् यद् यो गुरुमा देशनामयं पीयूषमपाययत् । । यत्कृपातश्चाहमिदानी समृद्धियुत इन्द्रोपमो वर्ते, स एव गुरुरिदानीं समायातु चेत् किमपि तं पृच्छामि । कृतकृत्यो भवामि । इत्येवं यावद्विचारयति तावदेव हरिबलध्यानाकर्षितः समायातो गुरुस्तं समाह्वयत् । सोऽपि समागतं गुरुमवगम्य जातचित्तातिहर्षो गुरुसमीपे गत्वा गुरुपादौ ववन्द। वन्दित्वा च तन्मुखारविन्दगलितदेशनाफलानि समसिस्वदत् । देशनां निशम्य प्रमुदितमनाः सप्र
श्रयोऽवादीत्-अहो सुकृतपोषिन् ! भवत्प्रसादादेवाहमद्भुतलक्ष्मभिोक्ताऽभवम् । पूज्यवर ! अहं | तु पापात्मा सदा गर्दाश्चातो मयि दयां कुर्वंतु दयावन्तो भवन्तः। विदधतुतरां मां मोक्षाधिकारिणं ||॥ ५६ ॥
Sain Ed
e rational
For Personal & Private Use Only
|
w.jainelibrary.org