Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 122
________________ 130 नसार कथमहमिदमनुचितं कुर्याम् ' श्वः प्रत्यूष एव स श्वपचो दुष्टमतिर्भूपतिः कामाग्नौ होतुं श्रेष्ट- चरित्रम् । N) मच्छीलरत्नं समायास्यत्येव । अहो ! धिङ्मां मद्रूपं मद्यौवनश्च। यानि मदीयोत्तमशीलसंहाराय a दुर्मति राजानं प्रेरयन्ति । अतो शीलरत्नरक्षणार्थं यत्नो विधेयो मयकेति मे मुख्यो धर्मः । इति निश्चिन्वानापि सा व्यचिन्तयत्-यत्कथं शीलरत्नो रक्षितव्योऽबलया मया सबलात्पुंसः। स मदनवेग आगामिदिने प्रत्यूष एव सबलसैन्यमादाय मदीयाङ्गणं समागत्य मां वक्ष्यति समेहि मे गृहं यद्यहं वक्ष्यामि नैव संगस्ये चेत् किं भवेत् ? तदानीं स दुर्मती राजा निजभटान् समाज्ञापयिष्यति यद् गृह्णीतेमां बनीतेमां बध्वा च मच्छयनागारं प्रापयतेमाम् । अहो ! तदवसरे निजप्राणपतिमन्तरा को मां संरक्षेत् । शयनागारं समानीय मां स दुर्मतिः किं कुर्यात् हन्यादेव वा । जीवत्याश्च मे शीलवतं मोषिष्यति । अहो ! पापिन्याश्च मे किमर्थं जन्माभवत् । प्रादुर्भवन्त्याश्च | मे किमर्थमेतावतीसुरूपता जाता । इदानीं पर्यन्तमपि दुःखमनुभवन्त्या मे शान्तये काचनौषधिर्न जाता, अतएवाहं सुशोचामि निराधारा सती। स्त्रिया यदि काचित्प्रजा शीलवतं परिखण्डये ॥ तर्हि राज्ञा शरणं भवेत् । यदि च राजैवैतादृशो भवेत्तदा कृतान्तमेव शरणं भवेत् । अतोऽहं |॥ ४३ ।। Jaini n ternational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190