Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
Jain Educat!AY
139
किं च स मे हितकृत् सुहृत्, मामकं दुष्कार्यमपि कार्यं करोत्येव, एवं सत्यपि नूनमहं मन्ये यद्स्य मारणात् कार्यं मे सिध्येत् । श्रुत्वैवं स दुर्मतिर्मुख्यामात्यो ऽभाणीत् - राजन् ! किमत्र वाच्यं यदेव भवान् तमाज्ञापययिष्यति द्रुतमेव तत्कुर्यात्सः । अतो निजकुमारिकाविवाहकार्ये भवता यमः समाकारयितव्यस्तेन । यमनिमंत्रणाय च स हरिबल एव नियोक्तव्यो भवता, तस्मिन् कार्ये च स्वीयां मृतिं लभेत सः । पश्चाच्च भोग्ये ते हरिबलस्त्रियौ । श्रुत्वैवं मदनपीडापीडितो मूढो मदनवेगो हि गर्वितां प्रधानदुस्सम्मतिं स्वीकृत्य तदाह्वानाय निजभृत्यानाह - यद् गत्वा हरिबलमाकारयत । तेऽपि गत्वा तथैवोचुः -- ततः समायाते हरिबले बहुमधुरया वाचा तं संभाष्य सत्कृतो हरिबलस्तेन । तदीयगुणाँश्च वर्णयित्वाह- हरिबल ! मदीयमुख्यः सुहृद्भवानेव, नो चेद्विभीषणनिमंत्रणाय कठिनातिकठिनं कार्य को नाम संसाधयेत् । इदानीमपि कार्यमेकं वर्त्तते मम । निश्चीयते मया तदर्थं मत्कठिनातिकठिन कार्यसंसाधने ऽनुत्सुकमतिर्न स्याः । कर्त्तव्यानि च त्वया मद्वचांसि । इत्युक्त्वा निवेदयामास कार्याणि ।
निजस्त्रियौ च
ational
अथ हरिबलः श्रुत्वा तद्वचांसि शिरसि धृत्वाऽसन्तुष्टचेता गृहमागतवान्,
For Personal & Private Use Only
linelibrary.org

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190