________________
Jain Educat!AY
139
किं च स मे हितकृत् सुहृत्, मामकं दुष्कार्यमपि कार्यं करोत्येव, एवं सत्यपि नूनमहं मन्ये यद्स्य मारणात् कार्यं मे सिध्येत् । श्रुत्वैवं स दुर्मतिर्मुख्यामात्यो ऽभाणीत् - राजन् ! किमत्र वाच्यं यदेव भवान् तमाज्ञापययिष्यति द्रुतमेव तत्कुर्यात्सः । अतो निजकुमारिकाविवाहकार्ये भवता यमः समाकारयितव्यस्तेन । यमनिमंत्रणाय च स हरिबल एव नियोक्तव्यो भवता, तस्मिन् कार्ये च स्वीयां मृतिं लभेत सः । पश्चाच्च भोग्ये ते हरिबलस्त्रियौ । श्रुत्वैवं मदनपीडापीडितो मूढो मदनवेगो हि गर्वितां प्रधानदुस्सम्मतिं स्वीकृत्य तदाह्वानाय निजभृत्यानाह - यद् गत्वा हरिबलमाकारयत । तेऽपि गत्वा तथैवोचुः -- ततः समायाते हरिबले बहुमधुरया वाचा तं संभाष्य सत्कृतो हरिबलस्तेन । तदीयगुणाँश्च वर्णयित्वाह- हरिबल ! मदीयमुख्यः सुहृद्भवानेव, नो चेद्विभीषणनिमंत्रणाय कठिनातिकठिनं कार्य को नाम संसाधयेत् । इदानीमपि कार्यमेकं वर्त्तते मम । निश्चीयते मया तदर्थं मत्कठिनातिकठिन कार्यसंसाधने ऽनुत्सुकमतिर्न स्याः । कर्त्तव्यानि च त्वया मद्वचांसि । इत्युक्त्वा निवेदयामास कार्याणि ।
निजस्त्रियौ च
ational
अथ हरिबलः श्रुत्वा तद्वचांसि शिरसि धृत्वाऽसन्तुष्टचेता गृहमागतवान्,
For Personal & Private Use Only
linelibrary.org