Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् // ___ 'परमार्थतः' तत्त्वतः तद्विषं न भवति, 'अमृतरसायनं' अमृतरसतुल्यं 'खु' निश्चितं तद्विषं 'निर्विघ्नं' विघ्नविवर्जितं 'यद्' यस्मात् कारणात् न त=विषं मारयति=न प्राणत्यागं करोति, अतः कथमपि 'मृतोऽपि' मरणं प्राप्तोऽपि 'अमृतसम एव' जीवन्निव भवतीत्यर्थः, शाश्वतसुखहेतुत्वादिति / गीतार्थस्येत्यत्र चतुर्भङ्गी यथा-संविग्ना नाम एके नो गीतार्थाः 1, न संविग्ना नाम एके गीतार्थाः 2 संविग्ना नाम एके गीतार्था अपि 3, न संविग्ना नाम एके नो गीतार्थाः 4, तत्र न प्रथमभङ्गस्था धर्माचार्याः आगमपरिज्ञानाभावात् 1, द्वितीयभङ्गस्था अपि न धर्माचार्याः, चारित्ररहितत्वात्, यदि शुद्धप्ररूपका भवन्ति साधून् वन्दन्ते साधंश्च न वन्दापयन्ति तदा संविग्नपाक्षिका जायन्त इति 2, तृतीयभङ्गस्था धर्माचार्या एव, समग्रचारित्रज्ञानयुक्तत्वात् / ननु एवंविधास्तु गणधरादय एव भवन्ति, न संप्रतिकाले तथाविधा अप्रमादिनः, कथं धर्माचार्यत्वं तेषां ?, उच्यते-वर्तमानकाले यत्सूत्रं वर्त्तते तस्य गुरुपरम्परया गृहीतार्थाः विनिश्चितार्थाः गीतार्था भवन्ति, दुःषमासेवार्त्तसंहननाद्यनुभावतो वीर्यमगोपयन्तः संविग्ना एव, अतो न तेषां धर्माचार्यत्वं व्यभिचरतीति 3, चतुर्थभङ्गस्था अपि न धर्माचार्याः, ज्ञानक्रियाशून्यत्वात् केवललिङ्गमात्रोपजीवित्वाच्चेति 4 // 45 // अथोक्तविपरीतमाह - अगीयत्थस्स वयणेणं, अमयंपि न घुटए | जेण नो तं भवे अमयं, जं अगीयत्थदेसियं ||46|| परमत्थओ न तं अमयं, विसं हालाहलं खु तं / न तेण अजरामरो हुज्जा, तक्खणा निहणं वए ||47|| अगीतार्थस्य वचनेनामृतमपि न पिबेत् / येन न तद् भवेदमृतं यदगीतार्थदेशितम् // 46 / / परमार्थतो न तदमृतं, विषं हालाहलं खु तत् / न तेनाजरामरो भवेत्, तत्क्षणात् निधनं व्रजेत् // 47 // 1. 'अग्गीयस्स' F-G-प्रतपाठः / 2. 'अमियंपि' - - - - - -

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182